अव्यय 01

प्रश्न -1 प्रादय: कति?
(A) 20
(B) 21
(C) 22✔
(D) 24

प्रश्न -2 *इत: इति अव्ययस्य सम्यक अर्थ अस्ति?
(A) तस्मात्
(B) अस्मात्✔
(C) अनेन प्रकारेण
(D) एतस्मिन्

प्रश्न -3 *शिव:......धावति?
(A) ऊच्चै:
(B) शनै:✔
(C) अत्र
(D)खलु

प्रश्न -4 *अव्यय अस्ति?
(A) पाठक:
(B) स्तुति:
(C) पठितव्यम
(D)कत्वा✔

प्रश्न -5 *किल अव्ययस्य अर्थं भवति?
(A) वार्ता
(B) निश्चय
(C) असत्य
(D)सर्वे✔

प्रश्न -6 *क्रियायोग अभावे प्रादय: कथ्यते?
(A) अव्यय
(B) निपात
(C) उपसर्ग
(D)अव्यय, निपात✔

प्रश्न -7 *अव्ययं नास्ति?
(A) रात्रौ
(B) दिवा
(C) सायम्
(D)दिवसे✔

प्रश्न -8 *स्थिति:......पयोदानाम्" उपयुक्त अव्ययं अस्ति?
(A) शनै:
(B) अद्य
(C) उच्चै:✔
(D)इदानीम्

प्रश्न -9 *"नेत्"इति अव्ययस्य कृते सम्यक अर्थं अस्ति?
(अ) प्रसंशा
(ब) निषेद्य
(स)शंका✔
(द)शीघ्र

प्रश्न -10 *असत्य अर्थे उपयुक्तं अव्ययं अस्ति?
(A) मृषा
(B) मिथ्या
(C) मांङ
(D)a, b✔

प्रश्न -11 *अव्ययं विधायक सूत्रं नास्ति?
(A) अव्ययीभावश्च
(B) कृन्मेजन्त:
(C) अव्ययादाप्सुप:✔
(D)सर्वे अस्ति

प्रश्न -12 सातत्यवाचिपदानि यानि च अव्ययानि सन्ति-
(A) अनिशम्
(B) सदा
(C) नित्यम्
(D) एतानि सर्वाणि✔

प्रश्न -13 शाकप्रति अत्र मां समया वर्तते" इह अव्ययपदं नास्ति-
(A) शाकप्रति
(B) माम्✔
(C) अत्र
(D) समया

प्रश्न -14 *अव्ययं नास्ति?
(A) उपकृष्णम्
(B) पञ्चपात्रम्✔
(C) मुहु:
(D) क्षमा

प्रश्न -15 *अव्ययं नास्ति?
(A) स्वर्गगत:✔
(B) स्व:
(C) नीचै:
(D)प्राय:

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website