शिक्षण विधि 03( Teaching method 03)

शिक्षण विधि 03( Teaching method 03)


प्रश्न -1 पठनकौशलस्य उद्देश्यमस्ति-
(A) पठित्वा लिखिताभिव्यक्तिः
(B) पठित्वा मौखिकाभिव्यक्तिः
(C) पठित्वार्थग्रहणम्✔
(D) सर्वे

प्रश्न -2 पद्यशिक्षणस्य विधिरस्ति-
(A) वाक्यप्रयोगविधिः
(B) निगमनविधिः
(C) भाषणविधिः
(D) भाष्यविधिः✔

प्रश्न -3 छात्रैः न क्रियते-
(A) आदर्शवाचनम्☑
(B) अनुकरणवाचनम्
(C) मौनवाचनम्
(D) सामूहिकवाचनम्

प्रश्न -4 छात्राणां ज्ञानविस्तारं क्रियते-
(A) केन्द्रीयबोधप्रश्नैः
(B) अन्वेषणप्रश्नैः✔
(C) मूल्यांकनप्रश्नैः
(D)पुनरावृत्ति प्रश्नैः

प्रश्न -5 आदर्शवाचनस्य प्रयोजनमस्ति-
(A) श्रुतलेखनम्
(B) त्रुटिसंशोधनम्
(C) उच्चारणशिक्षणम्✔
(D) काठिन्यनिवारणम्

प्रश्न -6 शिक्षायाः औपचारिकं साधनम् अस्ति-
(A) चलचित्रम्
(B) आकाशवाणी
(C) विद्यालयः
(D) सर्वाणि✔

प्रश्न -7 बालविकासदृष्ट्या प्राथमिकस्तरे शिक्षामाध्यमो भवेत्।
(A) हिन्दीभाषा
(B) संस्कृतभाषा
(C) अंग्रेजीभाषा
(D) मातृभाषा✔

प्रश्न -8 अर्थग्रहणार्थं सर्वाधिकः उपयुक्तः पठनं भवति-
(A) चित्रपठनम्
(B) सस्वरपठनम्
(C) शब्दपठनम्
(D) मौनपठनम्✔

प्रश्न -9 पाठयोजनाप्रारूपे हरबर्टेन मूलरूपे कतिसोपानाः प्रतिपादिताः ?
(अ) पञ्च
(ब) चत्वारः✔
(स) त्रयः
(द) द्वौ

प्रश्न -10 'प्रस्तावनाकौशले' अधिकतम कति प्रश्नाः भवितव्याः ?
(A) त्रयः
(B) चत्वारः
(C) पञ्च✔
(D) षट्

प्रश्न -11 मूल्यांकनस्य कति प्रकाराः ?
(A) द्वौ✔
(B) त्रयः
(C) चत्वारः
(D) अनेकाः

प्रश्न -12 संस्कृतशिक्षणे प्रत्यक्षरीतेः प्रयोगः कृतः-
(A) डॉ.स्टीव महोदयेन
(B) भण्डारकर महोदयेन
(C) वेस्टमहोदयेन
(D) वी.पी.बोकिल महोदयेन✔

प्रश्न -13 वस्तुनिष्ठपरीक्षाया विशेषता अस्ति-
(A) वैधता
(B) विश्वसनीयता
(C) वस्तुनिष्ठता
(D) एताः सर्वाः✔

प्रश्न -14 शिक्षा का प्रकारिका क्रिया ?
(A) गौणी
(B) स्थिरभूता
(C) यादृच्छिकी
(D) गत्यात्मिका ✔

प्रश्न -15 वर्तमानशिक्षायाः आधारशिला मन्यते-
(A) पाठ्यक्रमः✔
(B) छात्रः
(C) उभौ
(D) शिक्षकः

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website