संज्ञा प्रकरणम् QUIZ 05

संज्ञा प्रकरणम् QUIZ 05


प्रश्न -1 सेवध्वे पदस्य सुवर्गीकारांमस्ति ?
(A) सेव्+थ
(B) सेव्+झि
(C) सेव्+ध्वम्✔ 
(D) सेव्+झ

प्रश्न -2 अल् प्रत्याहारे सम्मिलिता: भवन्ति ?
(A) स्वर
(B) व्यंजन
(C) उभौ✔ 
(D) एषु कोsपि न

प्रश्न -3 अवर्गीय-व्यंजनानि भवन्ति ?
(A) 8✔ 
(B) 33
(C) 25
(D) 4

प्रश्न -4 मृत इत्यस्मिन् पदे टि संज्ञको वर्ण:अस्ति ?
(A) त्
(B) त
(C) अ✔ 
(D) ऋत

प्रश्न -5 गौरी इत्यस्य का संज्ञा भवति ?
(A) निष्ठा
(B) सत्
(C) नदी✔ 
(D) घि

प्रश्न -6 सूत्रकार: क: ?
(A) वामन:
(B) पाणिनि✔ 
(C) कात्यायन
(D) वरदराज

प्रश्न -7 व्याकरणस्याद्य:प्रवक्ता मन्यते ?
(A) पाणिनि
(B) ब्रह्मा✔ 
(C) ब्रहस्पति
(D) इन्द्र

प्रश्न -8 व्याकरणस्याद्यसंस्कर्ता मन्यते ?
(A) पतंजलि:
(B) ब्रह्मा
(C) इन्द्र:✔ 
(D) पाणिनि:

प्रश्न -9 कात्यायनस्य रचना अस्ति ?
(अ) जनश्री विजय
(ब) पतालविजयम्
(स) धातुपाठ:
(द) स्वर्गारोहणम्✔ 

प्रश्न -10 सपृष्ट प्रयत्ने कति वर्णा: भवन्ति ?
(A) 4
(B) 25✔ 
(C) 9
(D) 13

प्रश्न -11 अद्रव्यार्थाश्चादये किं संज्ञम् स्यात् ?
(A) निपात✔ 
(B) द्रव्य
(C) आदि
(D) घि

प्रश्न -12 छात्र: इत्यस्मिन् शब्दे विसर्गस्य संज्ञा स्यात् ?
(A) लोपसंज्ञा
(B) अवसानसंज्ञा✔ 
(C) लोपसंज्ञा
(D) भसंज्ञा

प्रश्न -13 कस्य वर्णस्योच्चारण स्थानं नासिका नास्ति ?
(A) ण
(B) म
(C) ञ
(D) ड़✔ 

प्रश्न -14 अग्नि: इत्यस्मिन् शब्दे किं संज्ञम् स्यात् ?
(A) संयोग✔ 
(B) प्रयत्न
(C) संहिता
(D) उदात्त:

प्रश्न -15 वार्तिकेषु चिन्तन न भवति ?
(A) उक्तस्य
(B) अनुक्तस्य
(C) निरुक्तस्य✔ 
(D) दुरुक्तस्य

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website