संस्कृत विशेष ( QUIZ 03 )-Sanskrit Vishesh( QUIZ 03 )

संस्कृत विशेष ( QUIZ 03 )


Sanskrit Vishesh( QUIZ 03 )


46.-वृद्धिः न भवति-
क. आ
ख.  ऐ
ग.  औ
घ.  आर्✔

47.- कत्रार्युः इत्यत्र कःसन्धि -
क. दीर्घ
ख.  गुण
ग.  वृद्धि
घ.  यण्✔

48.-पदान्तादेङोsति परे कःसन्धिर्भवति -
क.  पररुप
ख.  पूर्वरूप✔
ग.   दीर्घ
घ.   वृद्धि

49.-"एङ पदान्तादति" इति सूत्रं कस्य सूत्रस्यापवादोsस्ति-
क.  एङिपररुपम्
ख.  एचोयवायावः✔
ग.  इकोयणचि
घ.  वृद्धि रेचि

50.-पूर्वरूपसन्धिः कस्य संधेरपवादोsस्ति-
क. पररुपस्य
ख.  पूर्वरूप
ग.  अयादे:✔
घ.  यणस्य

51.-ग्रामे + अस्मिन् इत्यत्र सन्धिरस्ति-
क. अयादि
ख. पूर्वरूप✔
ग.  पररुप
घ.  यणस्य

52.-आदुपसर्गादेङादौ धातौ परे कःसन्धिर्भवति
क. पूर्वरूप
ख. पररुप✔
ग.  गुण
घ.  वृद्धि

53.-प्रेषणम् इत्यत्र सन्धिरस्ति-
क. गुण
ख. पररूप✔
ग. वृद्धि
घ. प्रकृतिभाव

54.-कुलटा इत्यत्र कःसन्धि -
क. दीर्घ
ख. पररुप✔
ग. प्रकृतिभाव
घ. पूर्वरुप

55.-ओमिआङिचात्परे आदेशः भवति
क.  पूर्वरूप
ख.   पररुप✔
ग.   दीर्घ
घ.   प्रकृतिभाव

प्रश्न=56-समाहार द्वंद्व नित्यय भवति?
अ)पुल्लिङ्गे
ब)स्त्रीलिंगे
स)नपुंसकलिंगे✔
द)सर्वे

प्रश्न=57-समाहार द्वंद्व नित्यय भवति?
अ)एकवचने✔
ब)द्विवचने
स)बहुवचवे
द)सर्वे

प्रश्न=58-द्वंद्व समासस्य उदहारणम् नास्ति?
अ)घटपटम्
ब)राजान्तरम्✔
स)सादिपदातम्
द)यूकालिक्षम्

प्रश्न=59-घटपटम् पदे समास अस्ति?
अ)इतरेतर द्वंद्व✔
ब)एकशेष द्वंद्व
स)समाहार द्वन्द्व
द)बहुव्रीहि

प्रश्न=60-रामश्च रामश्च  विग्रहस्य समस्तपद भविष्यति?
अ)रामा:
ब)राम:
स)रामौ✔
द)राम

प्रश्न=61-अल्पाच्तरम् इति सूत्रेण भवति?
अ)पूर्व प्रयोग✔
ब)पर प्रयोग
स)उपसर्जन
द)धातुसंज्ञा

प्रश्न 62-द्वन्द्व समासे पूर्व प्रयोग कै:सूत्रै: भवति?
अ)द्वन्द्वे घि
ब)अजाद्यदन्तम्
स)लघ्वक्षरं पूर्वम्
द)सर्वै: सूत्रै: ✔

प्रश्न=63-नैक: इत्ययत्र क:समास:?
अ)केवल समास✔
ब)तत्पुरुष
स)अव्ययीभाव
द)लुक तत्पुरुष

प्रश्न=64-प्रादि तत्पुरुषस्य उदाहरणम् नास्ति?
अ)जलज:
ब)स्वर्णकार:
स)सूत्रकार:
द)सर्वे अस्ति✔

प्रश्न=65-द्विजाय इयम् समस्त विग्रह भविष्यति?
अ)द्विजार्थाय
ब)द्विजार्थ:
स)द्विजार्था✔
द)द्विजार्थम्

प्रश्न=66-अतिथि इत्यत्र समास: क:
अ)नञ तत्पुरुष✔
ब)बहुव्रीहि
स)गति तत्पुरुष
द)कोsपि न

प्रश्न=67-अपुत्र: इत्यत्र क: समास:?
अ)अव्ययीभाव
ब)प्रादि तत्पुरुष
स)बहुव्रीहि✔
द)नञ तत्पुरुष

प्रश्न=68- उचित विकल्प है?
A अस्मदे , मत्
B अह्मम् ,अस्मदः
C मह्यम् , मत्✔
D मह्यम ,मतः

प्रश्न=69-वध्वै है
A चतुर्थी द्विवचन
B चतुर्थी बहुवचन
C चतुर्थी एकवचन✔
D तृतीया एकवचन

प्रश्न=70 इदम् शब्द का पुल्लिंग तृतीया बहुवचन है
A एतैः
B एभिः✔
C तैः
D एनैः

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website