संस्कृत विषय QUIZ 12(Sanskrit Subject QUIZ 12)

संस्कृत विषय QUIZ 12


(Sanskrit Subject QUIZ 12)


1 .  "ष" वर्णस्य प्रयत्न: न  भवति _
क.   अघोष:
ख.    महाप्राण
ग.    नाद:
घ.    ईषद् विवृतम्
नाद:✅

2 कस्य प्रयत्नस्य वर्णः  "र" इति न भवति?
क.  संवार
ख.    नाद
ग .  अल्प प्राण
घ.   महाप्राण
महाप्राण✅

3 कस्य प्रयत्नस्य वर्णः  "ट" इति भवति?
क  संवारस्य
ख नादस्य
ग श्वास्य
घ घोषस्य
श्वास्य✅

4 कस्य प्रयत्नस्य वर्णः  "इ" इति भवति?
क.   उदात्तस्य
ख    श्वास्य
ग   अघोषस्य
घ   महाप्राणस्य
उदात्तस्य✅

5.      कस्य प्रयत्नस्य वर्णः  "इ" इति  न भवति?

क.   उदात्तस्य
ख    अनुदात्तस्य
ग     विवृत्तस्य
घ    संवारस्य
संवारस्य✅

6.    कस्य प्रयत्नस्य वर्णः  "ऋ" इति  न भवति?
क      विवारस्य
ख     विवृत्तस्य
ग      स्वरितस्य
घ      उदात्तस्य
विवारस्य✅

7.     कस्य प्रयत्नस्य वर्णः  "लृ" इति   भवति?
क.   उदात्तस्य
ख.   अल्पप्राणस्य
ग.    महाप्राणस्य
घ.     नादस्य
उदात्तस्य✅

8 .   कस्य प्रयत्नस्य वर्णः  "ङ" इति   भवति?
क. अस्पृष्टस्य
ख. अल्पप्राणस्य
ग.  महाप्राणस्य
घ.  उदात्तस्य
अल्पप्राणस्य✅

9 कस्य प्रयत्नस्य वर्णः  "ह" इति  न भवति?
क.    महाप्राणस्य
ख.    ईषत्विवृत्तस्य
ग .     संवारस्य
घ.     अघोषस्य
अघोषस्य✅

10.   कस्य प्रयत्नस्य वर्णः  "ह" इति   भवति
क.  नादस्य
ख.  अल्पप्राणस्य
ग.   ईषत्स्पृष्टस्य
घ.    अघोषस्य
नादस्य✅

11.   स्वराणां प्रयत्न: भवति-
क.  उदात्तः
ख.   संवारः
ग.     घोष
घ.   महाप्राण
उदात्तः✅

12.   स्वराणां प्रयत्न: न भवति -
क. उदात्तः
ख.  स्वरितः
ग.   विवृत्तम्
घ.  ईषद विवृत्तस्य
ईषद विवृत्तस्य✅

13.    उदात्तः  इति प्रयत्न भवति -
क.   स्वाराणाम्
ख.   ऊष्माणाम्
ग.    खर् वर्णानाम्
घ.    हश्  वर्णानाम्
स्वाराणाम्✅

14.      स्पृष्ट प्रयत्ने कति वर्णाः भवन्ति _
क.  4
ख.  9
ग.  25
घ. 13
25✅

15 .     संवार प्रयत्ने कति वर्णाः भवन्ति
क.  13
ख.  20
ग.   19
घ.   14
20✅

16   अल्पप्राणे प्रयत्ने कति वर्णाः भवन्ति
क.  13
ख.  20
ग.   19
घ.  14
19✅

17  महाप्राण प्रयत्ने कति वर्णाः भवन्ति
क.  13
ख.  20
ग.   19
घ.  14
14✅

18  कस्मिन प्रयत्ने नव वर्णाः भवन्ति _
क.  विवृत्ते
ख.  संवारे
ग.  नादे
घ.  अल्पप्राणे
विवृत्ते✅

19.  कस्मिन प्रयत्ने त्रयोदशः वर्णाः न भवन्ति
क.  विवार
ख.  अल्पप्राण
ग.   श्वास
घ.  अघोष
अल्पप्राण✅

20.  कस्मिन प्रयत्ने चतुर्दशः वर्णाः भवन्ति
क. अल्पप्राणे
ख.  महाप्राणे
ग.   संवारे
घ.   घोषे
अल्पप्राण✅

20.  कस्मिन प्रयत्ने चतुर्दशः वर्णाः भवन्ति
क. अल्पप्राणे
ख.  महाप्राणे
ग.   संवारे
घ.   घोषे
महाप्राणे✅

21.  कस्मिन प्रयत्ने विंशतिः वर्णाः न भवन्ति
क. संवारे
ख. श्वासे
ग.  नादे
घ.  घोषे
श्वासे✅

22. कस्मिन प्रयत्ने विंशतिः वर्णाः  भवन्ति?
क.  संवारे
ख. अल्पप्राणे
ग.   महाप्राणे
घ.    स्वरिते
संवारे✅

23. कस्मिन प्रयत्ने एकोनविंशतिः वर्णाः  भवन्ति?
क.  महाप्राणे
ख.  अल्पप्राणे
ग.   संवारे
घ.   नादे
अल्पप्राणे✅

24. कस्मिन प्रयत्ने त्रयोदशः वर्णाः न भवन्ति
क.  विवारे
ख.  अल्पप्राणे
ग.   संवारे
घ.  महाप्राणे
✅विवारे

25 यत्न: कतिधा ?
1 त्रिधा          2  एकधा                  3 द्विधा         4 पञ्चधा
द्विधा✅

26 आभ्यंतर प्रयत्न: भवति-
1  एकधा   2 पञ्चधा
3 षोढा        4 एकादशधा
पञ्चधा✅

27 बाह्य प्रयत्न: भवति
1  एकधा   2 पञ्चधा
3 षोढा        4 एकादशधा
एकादशधा✅

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website