संस्कृत विषय QUIZ 18(Sanskrit Subject QUIZ 18)

संस्कृत विषय QUIZ 18


(Sanskrit Subject QUIZ 18)


1 अत् एङ् च किं संज्ञं स्यात् ?
1 वृद्धि   

2 दीर्घ 

3 गुण 

4 टि 

गुण✔

2 गुण संज्ञक वर्ण नास्ति-
1 ए  

2 ओ 

3 अर् 

4 अ

अर्✔

3 वृद्धि युक्त वर्ण:नास्ति-
1 आर् 

2 ऐ  

3 औ  

4 आ

आर्✔

4 विभाषा संज्ञा भवति-
1 निषेधस्य    

2 विकल्पस्य
3 निषेधविकल्पयो:  

4 आगम्स्य

निषेधविकल्पयो✔

5 विभाषा कति भवति-
1  2    

2  3
3  4    

4  5

3✔

6 आगम भवति-
1  मित्रवत्  2 शत्रुवत्
3  संतोश्वत्   4  धर्मवत्

मित्रवत्✔

7 आदेश: भवति-
1  मित्रवत्  2 शत्रुवत्
3  संतोश्वत्   4  धर्मवत्

शत्रुवत्✔

8 ऋ वर्णस्य कति भेदा: सन्ति?
1  12    2  20   3  32   4  18

18✔

9 लोप विधायक सूत्रं अस्ति-
1 अदर्शनं लोप: 2 लोप: शाकल्यस्य
3 तस्य लोप:     4रात्सस्य

तस्य लोप:✔

10 दीर्घतम: प्रत्याहार: अस्ति-
1 हल्  2 खर् 3 अल्  4  अक्

अल्✔

11 छन्दो वर्तते ।
1 वेदस्य मुखम्
2 वेदस्य पादौ✔
3 वेदस्य नेत्रे
4  वेदस्य घ्राणम

12 छन्द: कतिविधम भवति ?
1द्विविधम ✔
2 त्रिविधम
3 चतुर्विधम
4 पञ्चविधम

13छन्द:शास्त्रस्याधाचार्योअस्ति ?
1 केदारभट्ट
2 कालिदास
3 पिग्लाचार्य✔
4 जयदेव

14 गणा भवन्ति ?
1 पञ्च
2 त्रय
3 अष्ट ✔
4 सप्त

15प्रत्येकं छन्द्सि पादा भवन्ति ?
1 त्रय
2 चत्वार ✔
3 पञ्च
4 ष ट्

16 सर्वदा यति र्भवति?
1कुत्रापि
2 पादारम्भे
3 पादन्ते ✔
4 पादामध्ये

17रूद्रै: बोधो भवति?
1दश संख्याया
3 सप्त संख्याया
3 द्वादश संख्याया
4 एकादश संख्याय✔

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website