संस्कृत विषय QUIZ 19(Sanskrit Subject QUIZ 19)

संस्कृत विषय QUIZ 19


(Sanskrit Subject QUIZ 19)


प्रश्न 1- चुर धातु लोट् लकार मध्यम् पुरूष द्विवचन रूपं अस्ति ?
(1)   चोरयताम्
(2)   चोरयत्
(3)   चोरयतम्✅
(4)   चोरय

प्रश्न 2- भू धातोः लोट् लकारे उत्तम पुरुष बहुवचन रूप किम् ?
(1) भवानि
(2) भवामः
(3)  भवावः
(4)  भवाम ✅

प्रश्न 3- सिनेमाशतकम् , चायशतकम्, विश्वकथाशतकम् कस्य रचना सन्ति?
(1)  अम्बिका दत्त
(2)  भट्ट मथुरा नाथ शास्त्री
(3)  पद्म शास्त्री ✅
(4)  कलानाथ शास्त्री

प्रश्न 4- आत्मवेदना कथायाः रचियता कः ?
(1) पद्म शास्त्री
(2) प्रभाकर शास्त्री✅
(3) सूर्यनारायण शास्त्री
(4) कलानाथ शास्त्री

प्रश्न 5- उणादिसूत्र,धातुपाठ कस्य रचनास्ति?
(1) पाणिनि✅
(2) वररुचि
(3) रामचन्द्र
(4) नारायनभट्ट

प्रश्न 6- उदित वर्णा:सन्ति?
(1) कुचुटुपु✅
(2) य र ल व
(3) श ष स ह
(4) सर्वे

प्रश्न 7- कर्मयोगे, प्रयोजने विभक्ति भविष्यति ?
(1) द्वितीया
(2) सप्तमी✅
(3) पंचमी
(4) प्रथमा

प्रश्न 8-दण्डेन घट: इत्यत्र प्रयुक्तम् सूत्रम् अस्ति?
(1) इत्थंभूतलक्षणे
(2) हेतौ✅
(3) हेतुप्रयोगे
(4)सहयुक्तेSप्रधाने

प्रश्न 9- प्रादि तत्पुरुषस्य उदाहरणम् नास्ति?
(1) जलज:
(2) स्वर्णकार:
(3) सूत्रकार:
(4) सर्वे अस्ति✅

प्रश्न 10- गां ददाति इति?
(1) गोदम
(2) गाद:
(3) गोद:✅
(4) गाव:

प्रश्न 11-  ---------------- देहांतर प्राप्ति धीरस्तत्र न मुहयति?
(1) यथा
(2) तथा✅
(3) यदा
(4) तदा

प्रश्न 12-  ------शरीराणि विहाय जीर्णानि
(1) कथं
(2) यथा
(3) खलु
(4) तथा✅

प्रश्न 13- पुनारमते कः संधि विच्छेद भवति ?
(1) पुनार् + रमते
(2) पुन +  अरमते
(3) पुनः + रमते
(4) पुनर् + रमते✅

प्रश्न 14- लीढः संधि विच्छेद किम् भवति ?
(1) लीढ्+ ढः
(2) लिढ्+ ढः✅
(3) लीढ्+ डः
(4) लिढ्+ डः

प्रश्न 15- अनुक्ते कर्तरि का विभक्ति भवति  ?
(1) प्रथमा
(2) द्वितीया
(3) तृतीया✅
(4) चतुर्थी

प्रश्न 16 - उक्ते कर्मणि का विभक्तिः भवति?
(1) प्रथमा✅
(2) द्वितीया
(3) तृतीया
(4) चतुर्थी

प्रश्न 17 - छन्द:सूत्राणि विरचितानि-
(1) डिङ्गलमुनिना
(2) पिङ्गलमुनिना✅
(3) क्षेमेन्द्रेण
(4) गङ्गादासेन

प्रश्न 18- ' शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् ' इत्यत्र छन्द:-
(1) शिखरिणी
(2) स्रग्धरा
(3) मन्दाक्रान्ता✅
(4) इंद्रवज्रा

प्रश्न 19-  विराम इति योगे विभक्ति स्यात्
(1) तृतीया
(2)  द्वितीया
(3) चतुर्थी
(4) पंचमी✅

प्रश्न 20- ल्यप् लोपे सति कस्मिन् स्थाने पंचमी स्यात् ?
(1)अधिकरणे
(2) अपादाने✅
(3) उभयो
(4)कोअपि न

प्रश्न 21- कस्मिन् यज्ञे बलिकर्म भवति।
(1) भूतयज्ञे✅
(2) पितृयज्ञे
(3) देवयज्ञे
(4) न्रयज्ञे

प्रश्न 22- अहन् + रात्रम् इत्यस्य सन्धिर्भवति
(1) अहः रात्रम्
(2) अहर्रात्रम्
(3) अहोरात्रम्✅
(4) अहर्रात्रम्

प्रश्न 23-- "ऊकाल"  इत्स्य संज्ञा भवति
(1) ह्रस्व संज्ञा
(2) दीर्घ संज्ञा✅
(3) प्लुत संज्ञा
(4)  उदात्त संज्ञा

प्रश्न 24 - ह्रस्वस्य कति भेदा:?
(1) त्रय :✅
(2) चत्वार :
(3) पञ्च
(4) अष्टौ

प्रश्न 25 -- ऋत् इति संज्ञा भवति
(1) अष्टदशानाम्
(2)  द्वादशानाम्✅
(3) षण्णाम्
(4)   विशंते

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website