संस्कृत विषय QUIZ 23(Sanskrit topic QUIZ 23)

संस्कृत विषय QUIZ 23


(Sanskrit topic QUIZ 23)


1 कृ धातु शतृ प्रत्यय का रूप होगा
अ कुर्वन्ति
ब कुर्वती ✔
स करोती
द करवंती

2 अधोलिखित में से निष्ठांत रूप नहीं है
अ शुष्क:
ब  पूत:
स पूर्ण:
द  क्षाण:✔

3 उद् पूर्वक श्वि धातु से क्त प्रत्यय का रूप होगा
अ उच्छुत:
ब उच्छून:✔
स उच्छूण:
द सर्वे

4 क्तवतु प्रत्यय किस अर्थ में होता है
अ भाव
ब कर्म
स कर्ता  ✔
द कर्ता और कर्म

5 ज्ञानम् अस्ति अस्मिन अर्थे रूपं भविष्यति
अ ज्ञानवती
ब ज्ञानमती
स  ज्ञानवान्   ✔
द ज्ञानमान

6 कृत्य प्रत्यय किस प्रत्यय से बना शब्द अव्यय नहीं होता
अ तुमुन
ब क्त ✔
स कत्वा
द ल्यप

7 अश्वपतेरपत्यं रूपं भविष्यति
अ  अश्वपति:
ब अश्वप्त्य:
स आश्वपतम् ✔
द अश्वता:

8 यम् धातु कत्वा प्रत्ययस्य रूपं भविष्यति
अ यत्वा   ✔
ब यम्त्वा
स उभयो
द कोSपि न

9 समानकर्तृकयो: पूर्व काले क:
अ ल्यप
ब कत्वा✔
स  क्त
द मतुप्

10 अट् धातु स्त्रीलिंगे शतृ प्रत्ययान्त रूपं अस्ति
अ अतंति
ब अटन्ती✔
स अटन्ति
द सर्वे

11मृजेर्वद्धि:इति सूत्रेण निष्पन्न रूपं अस्ति
अ मार्ग्य:  ✔
ब मर्ज़:
स मृज्य:
द सर्वे

12तीर्ण: इत्यत्र प्रकृति प्रत्यय अस्ति
अ त्री+क्त
ब तृ+क्त✔
स  तृ+टच
द कोSपि न

13 पा रक्षणे कत्वा प्रत्ययान्त रुपम् भविष्यति
अ पित्वा
ब पात्वा✔
स  पांत्वा
द पीत्वा

14 गूहनम् इत्यत्र प्रत्यय अस्ति
अ अन
ब अण
स ल्युट   ✔
द तल

15भ्रम् धातु कत्वा प्रत्ययान्त रूपमस्ति
अ भ्रमित्वा
ब भ्रान्त्वा
स  उभयो    ✔
द भृमित्वा

16 पच् धातु निष्ठांत रूपं भविष्यति
अ पचितम्
ब पक्तम्
स पक्वम्    ✔
द पचम्

17 दा धातो सत संज्ञक प्रत्यय अस्ति
अ शतृ
ब शानच्
स शतृ शानचौ ✔
द कानच्

18कृ धातु क्यप् प्रत्ययस्य रूपं अस्ति
अ कार्यम्
ब कृत्यम् ✔
स उभयो
द कृट्

19वस्+तव्यत इति भवति
अ वसितव्यम्
ब उषितव्यम्
स उष्टव्यम्
द वस्तव्यम्✔

20कृतसंज्ञा विधायकम् सूत्रं अस्ति
अ कर्तरि कृत
ब कृद्तिङ✔
स  इद्यति
द कर्मण्य

21अतिशायने तमबिष्ठनौ इति सूत्रेण किम भवति
अ तरप्
ब तमप्✔
स  उभयो
द कोSपि न

22 भावे इति सूत्रेण किम भवति
अ तल
ब घञ✔
स क्यप्
द ष्य्

23 लिख्+कत्वा इति भवति
अ लिखित्वा
ब लेखित्वा
स लिखत्वा
द अ,ब उभयो✔

24 तद् अस्य अस्ति, तद् अस्मिन अस्ति अर्थे प्रत्यय भवति
अ तरप्
ब मतुप्✔
स वतुप्
द तल्

25 दृश्+तृच् इति भवति
अ द्रष्टा    ✔
ब दर्शिता
स दृष्टा
द अ, स उभयो

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website