REET SANSKRIT 02

प्रश्न -1निन्दन्तु" इत्यत्र क: लकार:?
(A) लट्
(B) लृट्
(C) लोट्✔
(D) लड़्

प्रश्न -2 समाविशतु" पदस्य विच्छेदं -
(A) सम्+आ+विश्+लोट्✔
(B) समा+विश्+लोट्
(C) समा+विशतु
(D) सम्+आ+विश+लट्

प्रश्न -3 यथेष्टम्"इत्यस्य संधिविच्छेद:-
(A) यथेष्ट+अम्
(B) यथा+इष्टम्✔
(C) यथा+एष्टम्
(D)यथेष्+टम्

प्रश्न -4 धीरा:"इति पदं कस़्मिन् लिंगे-
(A) पुल्लिंगे✔
(B) स्त्रीलिंगे
(C) नपुंसकलिंगे
(D)सर्वलिंगे

प्रश्न -5 न्याय्यात् पथ: प्रविचलन्ति" वाक्यमिदं लोट्लकारे परिवर्तयत-
(A) न्याय्यात् पथ:प्रविचलिष्यति!
(B) न्याय्यात् पथ: प्रविचलेत् !
(C) न्याय्यात् पथ: प्रविचलन्तु!✔
(D)न्याय्यात् पथ: अविचलत् !

प्रश्न -6 पाणिनीयशिक्षायाम् वर्णानाम् संख्या ?-
(A) 63/64✔
(B) 40/50
(C) 32/33
(D)26/27

प्रश्न -7 व्याकरणे लोपस्य तात्पर्यम् -
(A) विस्मरणं लोप:
(B) अदृश्यं लोप:
(C) अश्रवणं लोप:
(D) अदर्शनं लोप:✔

प्रश्न -8 स: गच्छति" वाक्यस्य वाच्यपरिवर्तनं-
(A) स: गम्यते
(B) सा गच्छति
(C) तेन गम्यते✔
(D) मया गम्यते

प्रश्न -9 सर्वे गुणा: __आश्रयन्ति !
(A) निधानम्
(B) काञ्चनम्✔
(C) सौन्दर्यम्
(D) ज्ञानम्

प्रश्न -10 स: तण्डुलेन ओदनं पचति !"वाक्यमिदं संशोधयत
(A) स: तण्डुलान् ओदनं पचति ✔
(B) स तण्डुलेन ओदनं पचति
(C) स तण्डुलानं ओदन: पचति
(D)स: तण्डुलात् ओदनम् पचति

प्रश्न -11 शिक्षणशब्दे मूलधातु वर्तते-
(A) शिक्ष्✔
(B) शिस्
(C) शास्
(D) शिक्षा

प्रश्न -12 आभ्यान्तरप्रयत्ना: सन्ति-
(A) पञ्च✔
(B) सप्त
(C) एकादश
(D) चत्वार:

प्रश्न -13 पाणिनीयव्याकरणे स्वरा: सन्ति-
(A) दीर्घप्लुतौ
(B) अनुनासिका:
(C) उदात्तानुदात्तस्वरिता:✔
(D) उदात्तानुदात्तौ

प्रश्न -14 महाभाष्यकार: क: अस्ति-
(A) पाणिनि:
(B) पतञ्जलि:✔
(C) कात्यायन:
(D) भट्टोजी दीक्षित:

प्रश्न -15पञ्चगंगम्" इत्यत्र समास: अस्ति-
(A) बहुब्रीहि:
(B) कर्मधारय:
(C) द्विगु:
(D)अव्ययीभाव:✔

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website