REET SANSKRIT 03

प्रश्न -1व्याकरणस्य गौणप्रयोजनानि कति?
(A) 5
(B) 14
(C) 13☑
(D) 17

प्रश्न -2 यादि- उदित् कति?
(A) 8
(B) 25
(C) 33☑
(D) 42

प्रश्न -3'हरेः' इत्यत्र विसर्गस्य उच्चारणस्थानं किम्?
(A) कण्ठः
(B) तालु
(C) कण्ठतालु☑
(D)दन्ताः

प्रश्न -4 ईषद् विवृत्तम् केषाम्?
(A) स्वराणाम्
(B) अन्तःस्थानाम्
(C) ऊष्माणाम्☑
(D)व्यंजनानाम्

प्रश्न -5 पाणिनीयशिक्षानुसारं यम: वर्णः कति?
(A) 8
(B) 6
(C) 4☑
(D)5

प्रश्न -6 सूची+अग्रम् इत्यस्य संधिर्युक्तपदं भवति÷
(A) सुच्यग्रम्
(B) सूच्याग्रम्
(C) सूच्यग्रम्☑
(D)सर्वे

प्रश्न -7 गुणः स्वरः नास्ति?
(A) अ
(B) ए
(C) ऐ☑
(D)ओ

प्रश्न -8 प्र+ऋच्छति इत्यत्र कः संधिः?
(A) गुणसंधिः
(B) सवर्णदीर्घसंधिः
(C) वृद्धिसंधिः☑
(D)यण्संधिः

प्रश्न -9पूर्वरूपसंधिः कस्य संधे अपवादः?
(अ) पररूपसंधिः
(ब) वृद्धिसंधिः
(स)अयादिसंधिः☑
(द)यण् संधिः

प्रश्न -10 सम्पद्धर्षः इत्यत्र संधिः अस्ति
(A) परसवर्णः
(B) जश्त्वः
(C) पूर्वसवर्णः☑
(D)चर्त्वः

प्रश्न -11 अनुस्वारस्य ययि परे आदेशः स्यात्।
(A) पूर्वसवर्णः
(B) अनुनासिक
(C) परसवर्णः☑
(D)तुकागमः

प्रश्न -12 पठ् धातु लोट् लकारः मध्यम पुरूष द्विवचन रूपम् अस्ति।
(A) पठताम्
(B) पठातम्
(C) पठतम्☑
(D)पठथ

प्रश्न -13 लता शब्दस्य सप्तमीविभक्तेः रूपं नास्ति।
(A) लतासु
(B) लतयोः
(C) लताषु☑
(D) लतायाम्

प्रश्न -14 हरि शब्दस्य रूपं नास्ति।
(A) हर्योः
(B) हरी
(C) हरिसु☑
(D) हरीन्

प्रश्न -15'फल' शब्दस्य षष्ठीविभक्तिबहुवचनं रूपं अस्ति।
(A) फलाणाम्
(B) फलेषु
(C) फलानाम्☑
(D)फलेभ्यः

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website