उपसर्ग 01
प्रश्न -1 ‘अति+दिश्’धातोः योगे कः अर्थ ?
(A) उपदेशार्थे
(B) दानार्थे✔
(C) निर्देशार्थे
(D) निष्कासनार्थे
प्रश्न -2 ‘अपमानार्थे’भवति।
(A) अप +दिश्
(B) प्र +नि +पत्
(C) अप+ वद्
(D) आ +क्षिप्✔
प्रश्न -3 ‘परि +चर् ‘कस्मिन्नर्थे ?
(A) परिक्रमणार्थे
(B) सेवार्थे✔
(C) A व B
(D) भ्रमणार्थे
प्रश्न -4 ‘प्र +नम् ‘कस्मिन्नर्थे ?
(A) नमस्कारार्थे✔
(B) सेवार्थे
(C) आशीर्वादार्थे
(D) A व C
प्रश्न -5 ‘आ+ हृ ‘कस्मिन्नर्थे ?
(A) आक्रमणार्थे
(B) भोजनार्थे
(C) ग्रहणार्थे
(D) B व C✔
6 उपसर्ग रहिपदमस्ति –
A- अन्वेषणात्
B- आलोच्य
C- निपातेन
D- पतितः ✔
7. उपसर्ग युक्तपदमस्ति –
A- करोति
B- निरस्यति ✔
C- हसति
D- अस्ति
8. निर् उपसर्गस्य उदाहरणं अस्ति –
A- नीरजम्
B- निज
C- निस्सरति
D- निर्धनः✔
9 नीरोग: इत्यत्र उपसर्ग : अस्ति –
A – नि
B- नि:
C- निस्
D- निर्✔
10. कस्मिन् पदे प्र उपसर्ग : नास्ति –
A- प्रयासः
B- प्रभवति
C- प्रयत्नः
D- प्रथमः✔
11. ‘उपरि ‘ अर्थे प्रयुक्त उपसर्ग :-
A- अधि ✔
B- अव
C- निर्
D- आड़्
12. प्रहार : इत्यस्य अर्थः अस्ति –
A- प्रतिक्रिया
B- पराक्रम :
C- आक्रमणम् ✔
D- आक्रोशः
13. सम्यकप्रकारेण इति अर्थः कस्य उपसर्गस्य-
A- अनूपसर्गस्य
B- समुपसर्गस्य ✔
C- अवोपसर्गस्य
D- परोपसर्गस्य
14. शुक्लपक्षस्य अव्ययपदम्-
A. वादि
B. सुदि✔
C. रुदि
D. बुदि
15. “हत्या” इत्यर्थस्य उपसर्गयुक्तपदमस्ति-
A. पराहत:
B. परामृष्ट:
C. परासनम्✔
D. परित्राणम्
प्रश्न -16 नष्टार्थे……
(A) अव +सद्✔
(B) परि+ सद्
(C) नि+ सद्
(D) सर्वे
प्रश्न -17 प्रसन्नार्थे…….
(A) नि +सीद्
(B) प्र +सद्✔
(C) उप+ सद्
(D) सर्वे
प्रश्न -18 नेत्रनिमीलार्थे……
(A) उद् +मील्
(B) नि +मील् ✔
(C) A व B
(D) इनमें से कोई नहीं
प्रश्न -19 निन्दार्थे……….।
(A) अव +वद्
(B) अप +वद्✔
(C) अधि +वद्
(D) सर्वे
प्रश्न-20. निष्फलप्रयासार्थे……..।
(A) वि +कृ (परस्मैपदि)
(B) वि +कृ (आत्मनेपदि)✔
(C) उभौ
(D) अव+ कृ