कारक प्रकरण से संबंधित महत्वपूर्ण प्रश्न

कारक प्रकरण से संबंधित महत्वपूर्ण प्रश्न


कारक प्रकरण


प्रश्न-1 कृद् योगे कर्मणि कर्तरी च का विभक्ति:भवति ?
अ चतुर्थी
ब पंचमी
स षष्ठी✔
द सप्तमी

प्रश्न-2 अशुद्धमस्ति ?
अ वृक्षस्य पर्णम्
ब ग्रंथस्य पाठ:
स सर्वे: ज्ञात:✔
द मम इष्ट:

प्रश्न-3 दूर, समीपवाची शब्देषु विभक्ति:भवति ?
अ द्वितिया पंचमी सप्तमी
ब द्वितिया तृतीय सप्तमी
स द्वितिया तृतीया पंचमी✔
द द्वितिया तृतीया पंचमी सप्तमी

प्रश्न-4 अधोलिखितेषु अशुद्ध वाक्यमस्ति ?
अ ग्रामं अजां नयति
ब वृक्षात् फलानि अवचीनोति✔
स शतं जयति देवदत्तं
द तंडुलान् ओडनम् पचति

प्रश्न-5 अत्यन्तसंयोग: नास्ति ?
अ मासं कल्याणी
ब क्रोशम् कुटिला नदी
स क्रोशस्य एकदेशे पर्वत:✔
द मासं गुड़धाना:

प्रश्न-6 कर्तृसंज्ञा विधायक सूत्रम् नास्ति ?
अ स्वतंत्र: कर्ता
ब तत्प्रयोजको हेतुश्च
स सम्बोधने च✔
द सर्वे अस्ति

प्रश्न-7 व्यवधनाने सति यत्कर्तृकस्य आत्मन: दर्शनस्याभावमिच्छति तद् किम् स्यात ?
अ करण:
ब सम्प्रदानम्
स अपादानं✔
द संबंध:

प्रश्न-8 समूहे भिन्नमस्ति ?
अ अलम् अतिविस्तरेण
ब अलम् वदनेन
स अलम् क्रीड़या
द बकाय:अलम्✔

प्रश्न-9 छात्र:......स्मरति ?
अ मातरं
ब मात्रे
स मातु:✔
द माता

प्रश्न-10 प्रतिहार:......त्रायते ?
अ चौरेभ्य:✔
ब चौरे
स चोरान्
द चोरम्

प्रश्न-11 मल्ल:.......अलम् ?
अ मल्ल:
ब मल्लम्
स मल्लेन
द मल्लाय✔

प्रश्न-12 वह सीधा चलता है ?
अ स:समम् याति
ब स:सम:गच्छति
स स:समेन याति✔
द सर्वे शुद्धम्

प्रश्न-13 शुद्धरूपमस्ति ?
अ शकुनि:अक्षै: दिव्यति
ब शकुनि: अक्षान् दीव्यति
स उभौ✔
द शकुनि: अक्षम् दिव्यती

प्रश्न-14 जाती गुण क्रिया संज्ञा एतै समुदायै एकदेशनिर्धारणे का विभक्ति भवति ?
अ तृतीया
ब चतुर्थी
स पंचमी
द षष्ठी,सप्तमी✔

प्रश्न-15 तस्मै न स्वदतेSपूप: ?
अ हितयोगे च
ब रुच्यर्थानाम् प्रियमाण:
स क्लृपि सम्पधमाने✔
द तादयर्थे चतुर्थी वाच्या

Specially thanks to Post and Quiz Creator ( With Regards )


भूपेंद्र गौतम


1 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website