नाटक विधा

प्रश्न=1-महावीर चरितं नाटके कति अंक:?
अ)5
ब)4
स)9
द)7✔

प्रश्न=2-अमात्य नायक अस्मिन् नाटके अस्ति?
अ)मालती माधवे✔
ब)पुष्पदुतिके
स)वेणिसंहारे
द)मृच्छ्कटिके

प्रश्न=3-उपरूपक सन्ति?
अ)16
ब)22
स)18✔
द)10

प्रश्न=4-अग्निमित्रं इति कथ्यते?
अ)भास:✔
ब)माघ:
स)वाक्पतीराज
द)शूद्रक

प्रश्न=5-उदयनस्य सेवक: क:?
अ)आरुणी
ब)यौगन्धरायण
स)रूमणवान✔
द)भर्तु:

प्रश्न=6-प्रारब्ध उत्तमजना: न त्यजति पंक्तिरस्ति?
अ)शाकुंतले
ब)मुद्राराक्षसे✔
स)महावीर चरिते
द)मृछकटिके

प्रश्न=7-नायकस्य कति भेदा: सन्ति?
अ)2
ब)5
स)8
द)4✔

प्रश्न=8-रत्नावली कस्य रचना अस्ति?
अ)भट्ट नारायनस्य
ब)हर्षवर्धनस्य✔
स)नागानंदस्य
द)वीरभटस्य

प्रश्न=9-मृच्छकटीकस्य सप्तमं अंकस्य नामस्ति ?
अ)आर्यकापहरण✔
ब)दुर्दिन
स)संहार
द)वसंतसेनामोटन

प्रश्न=10-चारुदत्त नायक अस्ति?
अ)धीर ललित
ब)धीरोदात्त
स)धीरप्रशांत✔
द)धीरोद्धत

प्रश्न=11-च्यवन ऋषि आश्रम वर्णनं अस्ति?
अ)अभिज्ञानशाकुन्तले
ब)विक्रमोर्वसिये✔
स)स्वप्नवासवदते
द)वासवदत्ता

प्रश्न=12-मालिनी नदी वर्णन कस्मिन् नाटके अस्ति?
अ)महावीरचरिते
ब)शाकुंतले✔
स)विक्रमोर्वसिये
द)रावनवधे

प्रश्न=13-स्त्री स्वभावस्तु कातर: पंक्ति कस्मिन् नाटके अस्ति?
अ)स्वपनवासवदतं✔
ब)मालविकाग्निमित्रम्
स)मालती माधवं
द)उरुभंगम्

प्रश्न=14-महावीर चरिते का रीती विशिष्यते?
अ)गौड़ी✔
ब)वैदर्भी
स)उभयो
द)कोsपि न

प्रश्न=15-उत्तर रामचरितस्य रितिरस्ती?
अ)वैदर्भी
ब)गौड़ी
स)उभयो✔
द)लाटि

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website