शिक्षण विधि 01(Teaching method 01)

शिक्षण विधि 01(Teaching method 01)


प्रश्न =1 भाषाविज्ञानस्य प्रथम:ग्रन्थ:अस्ति ?
(अ) रामायणं
(ब) निरुक्त:✔
(स) सामवेद:
(द) अष्टाध्यायी:

प्रश्न =2 योजना पद्धति व्यावहारिक रूपं प्रदानस्य श्रेयोsस्ति ?
(अ) वेबर महोदय:
(ब)  डाल्टन महोदय:
(स) किलपेट्रिक महोदय:✔
(द) स्किनर महोदय:

प्रश्न =3 ह्यूरिस्टिक पद्धत्या:सूत्रकार: क: ?
(अ) मेक्स वेबर महोदय:✔
(ब) जॉनडीवी महोदय:
(स) डाल्टन महोदय:
(द) कोsपि न

प्रश्न =4 छात्रकेन्द्रित शिक्षा कक्ष्याया: स्वरूपं किम् ?
(अ) स्थिरोपवेशनव्यवस्था
(ब) क्रियाकल्पवैविद्यम्✔
(स) सिद्धिमापनाय नियत परीक्षा
(द) कठौरानुशासनम्

प्रश्न =5 अस्मिन् वादे संज्ञानात्मकव्यवस्थाया:संवर्धन भाषाभिव्यक्ते:पूर्ववर्ति भवेद् इति परिगण्यते ?
(अ) प्राकृतिकदर्शनम्
(ब) रचनात्मकोपगम:
(स) पियाजेमहोदयस्य पद्धति
(द) प्रक्रियात्मकोपागम:✔

प्रश्न =6 "श्लोकानां/वाक्यानं अन्वय:"इत्येन अभिप्राय: अस्ति ?
(अ) भावानुगुणं वाक्येषु पदक्रम:✔
(ब) प्रतिपदव्याख्यानम्
(स) वाक्यप्रयोग:
(द) वाक्यपरिचय:

प्रश्न =7 निम्नलिखितेषु किं छात्रकेन्द्रित अनुदेशनम् ?
(अ) व्याख्यानम्
(ब) वैयक्तिक अनुदेशनम्✔
(स) प्रदर्शनम्
(द) प्रतिमानात्मकम्

प्रश्न =8 शिक्षा मनोविज्ञानस्योपरि आधारितमस्ति ?
(अ) प्रयोजना पद्धति
(ब) डाल्टन पद्धति
(स) क्रीड़ा पद्धति
(द) सर्वा:✔

प्रश्न =9 प्रारंभिकस्तरे कस्मिन् सूत्रस्याधारेण पाठनियं ?
(अ) पूर्णात अंशप्रति
(ब) ज्ञातात् अज्ञातप्रति
(स) अनुभवात् तर्कमप्रति
(द) सरलात् कठिनं प्रति✔

प्रश्न = 10 अनुशासनस्य तात्पर्यं किमस्ति ?
(अ) दंडप्रधानम्
(ब) पुरस्कारदानम्
(स) सद्व्यव्हारशिक्षणम्✔
(द) सवेच्छाचरणम्

प्रश्न =11 जनशिक्षा विभागस्य स्थापना अभवत् ?
(अ) वुड घोष्णापत्रानुसारेण
(ब)  मैकाले विवरणानुसारेण
(स) निस्यंदनस्य सिद्धान्तानुसारेण
(द) कर्जन महोदयनुसारेण✔

प्रश्न पाठ्यसहगामी क्रियां नास्ति ?
(अ) वाद-विवाद
(ब) विवाद✔
(स) प्रतियोगिता
(द) नृत्य संगीत

प्रश्न =13 भंडारकर पद्धते: अपर नामस्ति ?
(अ) सूत्र पद्धति
(ब) सहयोग पद्धति
(स) अनुवाद पद्धति✔
(द) व्याख्या पद्धति

प्रश्न =14 शिक्षा सम्प्रेषणे महत्वपूर्ण भूमिका भवति ?
(अ)  चिन्तनस्य
(ब)  श्रवणस्य✔
(स)  भाषणस्य
(द) लेखनस्य

प्रश्न =15 छात्राणां लेखनकौशलस्य मूल्यांकनार्थं किम् आवश्यकम्
(अ) छात्रेभ्य: मौखिकाभिव्यक्त्यर्थम् औपचारिकरूपेण अवसरानाणाम् प्रदानं
(ब) व्यकरणार्थं विशिष्टस्थानम्
(स) लेखन संदरभे प्रतिपुष्टिदानम् अवलोकनम् च☑
(द) शब्दचयन प्रकरण संदर्भे परिसीमित विकल्पा:

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website