संस्कृत ईशावास्योपनिषद MCQ Test

1.सत्यस्य मुखं केन पात्रेणपिहितम्?
 

2.कया अमृतमश्नुते?

3.यः सर्वाणि भूतानि कस्मिन् एवानुपश्यति?

4.ईशावस्योपनिषद् वर्तते

5.ये ---- उपासते ते अन्धं तमः प्रविशन्ति?

6.किम् नाम लोकास्ते अन्धेन तमसाआवृताः ?

7.मरणोन्मुखोपासकः किं स्मरति?

8.ईशावस्योपनिषद् शु्क्ल यजुर्वेदस्य कोsध्यायः वर्तते?!

9.कः एजति न एजति, दूरे अन्तिके वास्ति?

10.मरणोन्मुख पुरुषः कस्मिन् मार्गे नेतुं याचते?

11.कस्यास्विद किं मा गृध?

12.आत्मा कीदृशः नास्ति

13.तत् आत्म तत्वं कस्मात् जवीय ( द्रुतगतिवत्) अस्ति?

14.कया अमृतमश्नुते?

15. इह संसारे किं कुर्वन एव शतं समाः जिजीविषेत्?

16. इदं जगत् केनाच्छादितमस्ति?

17.ये ------  उपासते  ते अन्धंतमः प्रविशन्ति?

18 ईशावस्योपनिषद् केन वेदेन संबंधितास्ति ?

19. मरण उन्मुख उपासकः कान् नष्टं 7कर्तु प्रार्थयति?

20. कया अन्यत् एव फलम् भवति?



0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website