Start 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 0 / 36 1.कान् अहत्वा इह लोके भैक्ष्यमपि भोक्तुम् श्रेयोsस्ति? मृत्यान् पुत्रान् गुरुन् सर्वान् 2.शरीरस्य कति अवस्था भवन्ति? द्वे तिस्र चतस्र पञ्च 3.कीदृशा क्षत्रियाः लभन्ते युद्धमीदृशम् ? परोपकारिणः विद्वान्सः सुखिनाः दुखिनः 4.अयम् आत्मा वर्तते- अविकार्य अचिन्त्य अव्यक्त सर्वे 5. कस्याभाव न विद्यते असतः . सतः उभयो कस्याsपि न 6." शिष्यस्तेsहं शाधि मां त्वां प्रपन्नं इति केन उक्तेन अर्जुनेन श्रीकृष्णेन द्रोणेन .भीष्मने 7.आत्मा नास्ति पुराणः .शाश्वत अजः अनित्यः 8.त्वयि असमये एतद् अज्ञानम् अकथमुत्पन्नं यतोहि एतद् अनार्याजुष्टम् अस्वर्ग्यं अकिर्तीकरम् च अस्ति ? इति कथ्यते सञ्जयेन द्रोणेन् अर्जुनेन श्री कृष्णेन 9.कस्य भावः न विद्यते? असतः सतः उभयो कस्याsपि न 10.जातस्य हि ध्रवो---- जन्म मृत्यु युद्धं प्राप्तं 11--- संभावितस्य मरणात् अतिरिच्यते | जन्मः मरणः लाभ: अकिर्तीः 12.अयं आत्मा कानि न छिदंति? शस्त्राणि वज्राणि वस्त्राणि सर्वे 13.आत्मा न वर्तते अक्लेद्यः शोष्यः अदाह्य अच्छेदाः 14.चेत् अर्जुन ! त्वं इमं धर्मय संग्रामं न करिष्यसि तर्हि किं हित्वा पापमवाप्स्यसि? किर्तिं अकिर्तिं धनं नास्ति 15.धम्यार्त युद्धात् अन्यत् श्रेयः कस्य न विद्यते? क्षत्रियस्य वैश्यस्य ब्राह्मणस्य शुद्रस्य 16.के गतासून अगतासून च नानु शोचन्ति ज्ञातः निकृष्टाः पण्डिताः मूर्खाः 17.शरीरस्यावस्था स्यात्? कौमारं यौवनं जरः सर्वाः 18 अहं युद्धे भीष्मं च द्रोणं प्रति कथं इषुभिः योत्स्यामि | केन कथ्यते सञ्जयेन द्रोणेन् अर्जुनेन श्री कृष्णेन 19युद्धे हत: किम् प्राप्नोति? नरकं धनं स्वर्गं भूमिं 20 भग्वद्गीतानुसारं बुद्धेःकतिभेदा? 2 3 4 5 21 बुद्धि भेद: अस्ति निश्चयामिका अव्यवसयात्मिका उभे कल्प 22 ते कस्मिन् एव अधिकार: वर्तते? कर्मणि अकर्मणि भूमौ धने 23 योगस्थ: कुरु कर्माणि किं त्यक्त्वा धनञ्जय ? असङ्गम् लभम् हानिम् सङ्गम् 24 सिद्धयसिद्धयो:समोभुत्वा समत्वं क: उच्यते? योग: कल्प: विकल्प: संकल्प: 24 सिद्धयसिद्धयो:समोभुत्वा समत्वं क: उच्यते? योग: कल्प: विकल्प: संकल्प: 25 यदा मनोगतान् सर्वान् कामन् प्रजहाति तदा आत्मना एव आत्मनि तुष्ट:क: उच्यते? योग: स्थितप्रज्ञ: अस्थितप्रज्ञ : सांख्योग: 26 य: सर्वत्र अनभिस्नेह: तत् तत् शुभाशुभ प्राप्य न अभिनन्दतिन द्वेष्टितस्य का प्रतिष्ठिता ? हानि: योग: प्रज्ञा जडता 27 सङ्गात् क: संजायते? क्रोध: काम: संदेह: मोक्ष: 28 कामात् क: अभिजायते ? क्रोध: मोह; संदेह: मोक्ष: 29 क्रोधात् क: अभिजायते ? संदेह: बुद्धिनाश: स्म्रतिभ्रम: सम्मोह: 30 सं मोहात् क:भवति? संदेह: बुद्धिनाश: स्म्रतिभ्रम: सम्मोह: 31 स्म्रतिभ्रंशात् क:भवति? संदेह: बुद्धिनाश: स्म्रतिभ्रम: सम्मोह: 32 य: पुमान् सर्वां कामान् विहाय निर्मम: निरहंकार: नि:स्पृह: चरति स किमधिगच्छति? लाभम् हानिम् प्रज्ञाम् शांतिम् 33 यद्वत् आपुर्यभाणाम् अचल प्रतिष्ठं समुद्रम् आप: प्रविशन्ति तद्वत् यं सर्वे कामा: प्रविशन्ति स:किमाप्नोति? लाभम् हानिम् प्रज्ञाम् शांतिम् 34 जल प्रवाहस्थांन नौका का अपहरति? तरङ्ग: प्रकाश: वायु: लुण्टका 35 विषयान् ध्यायत:पुंस: उपजायते- अनासक्ति: आसक्ति: बुद्धि: स्मृति: Prev Next Name Email Phone Prev See Result
1.कान् अहत्वा इह लोके भैक्ष्यमपि भोक्तुम् श्रेयोsस्ति?
2.शरीरस्य कति अवस्था भवन्ति?
3.कीदृशा क्षत्रियाः लभन्ते युद्धमीदृशम् ?
4.अयम् आत्मा वर्तते-
5. कस्याभाव न विद्यते
6." शिष्यस्तेsहं शाधि मां त्वां प्रपन्नं इति केन उक्तेन
7.आत्मा नास्ति
8.त्वयि असमये एतद् अज्ञानम् अकथमुत्पन्नं यतोहि एतद् अनार्याजुष्टम् अस्वर्ग्यं अकिर्तीकरम् च अस्ति ? इति कथ्यते
9.कस्य भावः न विद्यते?
10.जातस्य हि ध्रवो----
11--- संभावितस्य मरणात् अतिरिच्यते |
12.अयं आत्मा कानि न छिदंति?
13.आत्मा न वर्तते
14.चेत् अर्जुन ! त्वं इमं धर्मय संग्रामं न करिष्यसि तर्हि किं हित्वा पापमवाप्स्यसि?
15.धम्यार्त युद्धात् अन्यत् श्रेयः कस्य न विद्यते?
16.के गतासून अगतासून च नानु शोचन्ति
17.शरीरस्यावस्था स्यात्?
18 अहं युद्धे भीष्मं च द्रोणं प्रति कथं इषुभिः योत्स्यामि | केन कथ्यते
19युद्धे हत: किम् प्राप्नोति?
20 भग्वद्गीतानुसारं बुद्धेःकतिभेदा?
21 बुद्धि भेद: अस्ति
22 ते कस्मिन् एव अधिकार: वर्तते?
23 योगस्थ: कुरु कर्माणि किं त्यक्त्वा धनञ्जय ?
24 सिद्धयसिद्धयो:समोभुत्वा समत्वं क: उच्यते?
25 यदा मनोगतान् सर्वान् कामन् प्रजहाति तदा आत्मना एव आत्मनि तुष्ट:क: उच्यते?
26 य: सर्वत्र अनभिस्नेह: तत् तत् शुभाशुभ प्राप्य न अभिनन्दतिन द्वेष्टितस्य का प्रतिष्ठिता ?
27 सङ्गात् क: संजायते?
28 कामात् क: अभिजायते ?
29 क्रोधात् क: अभिजायते ?
30 सं मोहात् क:भवति?
31 स्म्रतिभ्रंशात् क:भवति?
32 य: पुमान् सर्वां कामान् विहाय निर्मम: निरहंकार: नि:स्पृह: चरति स किमधिगच्छति?
33 यद्वत् आपुर्यभाणाम् अचल प्रतिष्ठं समुद्रम् आप: प्रविशन्ति तद्वत् यं सर्वे कामा: प्रविशन्ति स:किमाप्नोति?
34 जल प्रवाहस्थांन नौका का अपहरति?
35 विषयान् ध्यायत:पुंस: उपजायते-
Add Comment *
Name*
Email*
Website
The quiz has timed out.
0 Comments