1.संस्कारा भवन्ति-
क सोलह✅
ख बीस
ग इक्कीस
घ बारह
2 शिशोः जन्नान्तरम् प्रथमो संस्कारो भवति-
क मुण्डन
ख जातकर्म✅
ग. पुंसवन
घ सीमन्तोन्नयन
3. केशान्त संस्कारस्यपरं नाम वर्तते
क मुण्डन
ख गोदान✅
ग केशपाश
घ कोsपि न
4.कस्मिन् संस्कारे भार्यायाः दक्षिणे नासिकारंध्रेन्ध ग्रोध शंड्कारसेचनं भवति-
क उपनयन
ख जातकर्म
ग. पुंसवन✅
घ सीमन्तोन्नयन
5. कन्या जनने कः संस्कारः न भवति?
क चूडाकर्म
ख जातकर्म✅
ग. पुंसवन
घ सीमन्तोन्नयन
6. विषम वर्षेषु कः संस्कार भवति?
क चूडाकर्म✅
ख जातकर्म
ग. पुंसवन
घ सीमन्तोन्नयन
ड निष्क्रमण
7. उपनयन संस्कारस्या परं नाम वर्तते
क चूडाकर्म
ख जातकर्म
ग. यज्ञोपवीत✅
घ सीमन्तोन्नयन
ड. कर्णवेधन
8. कस्मिने उपनयन संस्कारे एकादशे वर्षे भवति-
क ब्रह्मचारी
ख वैश्य
ग ब्राह्मण
घ क्षत्रिय✅
9.निष्क्रमण संस्कारे पिता शिशुं नीत्वा प्रथमवारं दर्शन कारयति
क गुरु
ख शुक्र
ग चंद्र
घ सूर्य✅
10. केन संस्कारेण शिशोः रोगभ्यः रक्षा भवति?
क चूडाकर्म
ख जातकर्म
ग. पुंसवन
घ सीमन्तोन्नयन
ड. कर्णवेधन✅
11.समापवर्तेन संस्कारे उपदेशो भवति
क राजाः
ख माता
ग गुरु✅
घ पिता
ड भ्राता
12. कस्मिन् संस्कारे वटुः दण्डग्रहणं ब्रह्मसूत्रधारणाञ्च करोति
क चूडाकर्म
ख उपनयने✅
ग. पुंसवन
घ सीमन्तोन्नयन
ड. कर्णवेधन
13.गुणान्तराधान भवति-
क वर्ण:
ख संस्कार:✅
ग आश्रम:
घ पुरुषार्थ:
ड ऋण:
14.पितृऋणपूरतये संस्कार भवति-
क चूडाकर्म
ख गर्भाधान✅
ग. पुंसवन
घ सीमन्तोन्नयन
ड. कर्णवेधन
15.समापवर्तन संस्कारे कति वर्षाणिपर्यन्तम् गुरुकुले ब्रह्मचर्यपूर्वकं बालकाः वेदाध्ययनांतं
क षोडश
ख अष्टम्
ग द्वादशः✅
घ सर्वे
ड कोsपि न
16.कस्मिन् संस्कारे पिता शिशोः “जिह्वापरिओsम” इति लिखति-
क चूडाकर्म
ख जातकर्म✅
ग. पुंसवन
घ सीमन्तोन्नयन
ड. कर्णवेधन
17. गृहस्थाश्रमे प्रवेशाय कः संस्कार विधीयते
क. गर्भाधान
ख. विवाह✅
ग. गोदान
ड. त्रेताग्नि
18 विवाहस्य प्रकार: नास्ति-
१ ब्राह्यविवाह :
२ गान्धर्वविवाह:
३आर्षविवाह:
४तरुणविवाह:✅
19 कस्मिन् विवाहे गोद्वयमादाय कन्या प्रदीयते ?
१ ब्राह्यविवाहे
२ गान्धर्वविवाहे
३आर्षविवाहे✅
४देवविवाहे
20 कस्मिन् विवाहे धनमादय कन्यां प्रदीयते ?
१ आसुरविवाहे ✅
२ गान्धर्वविवाहे
३आर्षविवाहे
४देवविवाहे
21 परस्परानुरागेण क: विवाह : भवति!
१आसुर:
२ गान्धर्व:✅
३राक्षस:
४पैशाच:
22 युद्धे कन्याया अपहरणात् क: विवाह : भवति ।
१आसुर:
२ गान्धर्व:
३राक्षस:✅
४पैशाच:
23 कस्मिन् विवाहे सुप्तावस्थायां छलेन कन्याया अपहरणं क्रियते!
१आसुरे
२ राक्षसे
३पैशाचे✅
४गान्धर्वे
24 कस्मिन् विवाहे “सहधर्म चरताम्” इत्युक्त्वा कन्या प्रदीयते।
१आसुरे
२ राक्षसे
३देव विवाहे
४प्रजापत्ये✅
25 कस्मिन् यज्ञे बलिकर्म भवति।
१ भुतयज्ञे✅
२ पितृयज्ञे
३देवयज्ञे
४न्रयज्ञे
26 कस्य यज्ञस्यापरं नाम बलिवैश्वदेवयज्ञ : अस्ति।
१ भुतयज्ञस्य✅
२ पितृयज्ञस्य
३देवयज्ञस्य
४न्रयज्ञस्य
27 कस्मिन् यज्ञे पिन्डप्रदानाम् तर्पणविधानं च भवति।
१ भुतयज्ञे
२ पितृयज्ञे✅
३देवयज्ञे
४न्रयज्ञे
28 कस्मिन् यज्ञे होमक्रिया भवति।
१ भुतयज्ञे
२ पितृयज्ञे
३देवयज्ञे✅
४न्रयज्ञे
29 अग्निहोत्रम कस्य यज्ञस्य नामान्तरं वर्तते।
१ भुतयज्ञस्य
२ पितृयज्ञस्य
३देवयज्ञस्य✅
४न्रयज्ञस्य
30 कस्मिन् यज्ञे स्वाध्याय: भवति।
१ भुतयज्ञे
२ ब्रह्मयज्ञे✅
३देवयज्ञे
४न्रयज्ञे
31 वेदाध्ययनाध्यापनं कस्मिन् यज्ञे भवति।
१ भुतयज्ञे
२ ब्रह्मयज्ञे✅
३देवयज्ञे
४न्रयज्ञे
32 कस्यापरं नाम अतिथियज्ञ: वर्तते।
१ भुतयज्ञस्य
२ पितृयज्ञस्य
३देवयज्ञस्य
४न्रयज्ञस्य✅