समास QUIZ 03(Samas QUIZ 03)
1 तत्पुरुष:भवति ?
अ द्विधा ✔
ब त्रिधा
स चतुर्धा
द पंचधा
2 गाढान्धकार: इत्यस्य विग्रहोSस्ति
अ गाढं च तत अंधकार:
ब गाढस्य अंधकार:
स गाढ़श्च असौ अंधकार:✔
द गाढ़े अंधकार:
3 अतिथि: इत्यस्य समासोंSस्ति
अ-न बहुव्रीहि
ब नञ् तत्पुरुष✔
स उत्तरपद तत्पुरुष
द गतितत्पुरुष
4 शौण्डादिभि: सह समास: भवति
अ द्वितीया तत्पुरुष
ब तृतीया तत्पुरुष
स चतुर्थी तत्पुरुष
द। सप्तमी तत्पुरुष✔
5 पीतोदका इत्यस्य विग्रहोSस्ति
अ पीत: उदक: यस्य स:
ब पीतं उदकं यया सा✔
स पीतं उदकं यस्या सा
द पीत: उदक: येन स:
6 नैक: इत्ययत्र समासोSस्ति
अ अव्ययीभाव
ब बहुव्रीहि
स केवल समास ✔
द द्वंद्व
7 विशेषण विशेषययुक्त: भवति
अ द्विगु
ब कर्मधारय✔
स बहुव्रीहि
द अव्ययीभाव
8 समाहार: द्विगु: भवति
अ एकवचने ✔
ब द्विवचने
स उभयो
द बहुवचने
9 परास्परान्वितयो: सुबन्तयो:भवति
अ संहिता
ब समास:✔
स विग्रह:
द कारक:
10 वृत्यार्थवबोधकम् वाक्यम् भवति
अ पदच्छेद:
ब आक्षेपः
स संश्लेष:
द विग्रह:✔
11 मनसाकृतम् इत्यत्र समास: क:
अ उपपद तत्पुरुष
ब बहुव्रीहि
स अलुक तत्पुरुष✔
द तृतीया तत्पुरुष
12 ‘पञ्चगाव: धनं यस्य स:’समस्तविग्रह भविष्यति
अ पञ्च गो धनम
ब पञ्च गावी धन:
स पञ्चगवधन:✔
द कोSपि न
13 सज्जन: इति पड़े क: समास:
अ अव्ययीभाव
ब तत्पुरुष
स कर्मधारय। ✔
द बहुव्रीहि
14 मासेन अवर: इत्यत्र समस्तपद मस्ति
अ मासोवर
ब मासेण अवर:
स मासावर: ✔
द एते सर्वे
15 दद्योधनम् इत्यत्र के:समासोंSस्ति
अ द्वितीय तत्पुरुष
ब तृतीया तत्पुरुष✔
स चतुर्थी तत्पुरुष
द षष्ठी तत्पुरुष
16 समासशब्दस्य शाब्दिकोSर्थोSस्ति
अ संक्षिप्तिकारणं✔
ब विस्तृतकरणं
स अर्थग्रहण
द एते सर्वे
17 यूकाश्च लिक्षाश्च समस्तविग्रहोSस्ति
अ युकश्च् लिक्षश्च
ब यूकालिक्षम्✔
स यूक्लिक्षम
द युकालिक्षम्
18 सादिपदातम् इत्ययत्र के: समास:
अ एकशेष द्वंद्व
ब इतरेतरयोग द्वंद्व
स समाहार द्वंद्व ✔
द तत्पुरुष
19 स्तोकाद् मुक्त: समस्त विग्रहं भविष्यति
अ स्तोकाद् मुक्त:
ब स्तोंकान्मुक्त:
स उभयो ✔
द स्तोक मुक्त:
20- समासे प्रातिपदिकसंज्ञा केन सूत्रेण भवति ?
अ प्राक्कडारात समास:
ब विभक्तिस्च
स अर्थवदधातुरप्रत्यय:
द् कृततद्धित समासाश्च✔
21 जाया च पतिश्च इत्यस्य समासोSस्ति
अ जम्पती
ब जायापती
स दम्पत्ती
द सर्वे✔
22 द्वादश: इत्यत्र क: समास:
अ द्विगु।
ब कर्मधारय
स द्वंद्व ✔
द अव्ययीभाव
23 परार्थाभिधानं भवति
अ सूक्ति:
ब वार्तिक:
स वृति: ✔
द शक्ति:
24 पञ्चवृत्तिषु नास्ति
अ कृदन्त
ब संहिता✔
ब तद्धित
द एकशेष