उपसर्ग 04(UPSARG 04)

उपसर्ग 04=(UPSARG 04)


1. पण्डित:कथा: ...............। (कृ)
1. उत्कुरुते
2. अवकुरुते
3.   प्रकुरुते✔
4. उपकुर्वते

2. "हत्या" इत्यर्थस्य उपसर्गयुक्तपदमस्ति ?
1. पराहत:
2. परामृष्ट:
3. परासनम्✔
4. परित्राणम्

3. "परा" उपसर्गयुक्तपदं नास्ति ?
1. परासनम्
2. परामृष्ट:
3. पराग:
4. परिकोप:✔

4. " सम् " उपसर्गयुक्तपदं नास्ति ?
1. समय: , समवतार:
2. समागम: , सामानम्✔
3. समाचार: , समाचयनम्
4. समवतार: , समाज:

5. "तलाशी लेता है।"  अस्यार्थवान् उपसर्गयुक्तपदमस्ति ?
1. अनुसन्दधाति
2. विचिनोति✔
3. सञ्चिनोति
4. अवचिनोति

6. आप: समुद्रम् अवगच्छति। अत्र " अवगच्छति " इत्यस्य अर्थम् ?
1 समीप जाना✔
2 समझना
3 दूर जाना
4 जानना

7 उपसर्ग रहिपदमस्ति ?
1 अन्वेषणात्
2 आलोच्य                                  3 निपातेन
4 पतितः✔

8 उपसर्ग युक्तपदमस्ति ?
1- करोति
2- निरस्यति ✔
3- हसति
4- अस्ति

9 "निर्"उपसर्गस्य उदाहरणं अस्ति ?
1- नीरजम्
2- निज
3- निस्सरति
4- निर्धनः✔

10 "नीरोग:" इत्यत्र उपसर्ग : अस्ति ?
1 - नि
2- नि:
3- निस्
4- निर्✔

11 कस्मिन् पदे "प्र"  उपसर्ग नास्ति ?
1- प्रयासः
2- प्रभवति
3- प्रयत्नः
4- प्रथमः✔

12 'उपरि ' अर्थे प्रयुक्त उपसर्ग ?
1- अधि✔
2- अव
3- निर्
4- आड़्

13 उद्+कण्ठा= ?
1उड़्कण्ठा
2उद्कण्ठा
3-उत्कण्ठा✔
4-उग्कण्ठा

14 "प्रहार:" इत्यस्य  अर्थः अस्ति ?
1- प्रतिक्रिया
2- पराक्रम :
3- आक्रमणम् ✔
4- आक्रोशः

15 "सम्यकप्रकारेण"  इति अर्थः  कस्य उपसर्गस्य    प्रयोग भवति ?
1- अनूपसर्गस्य
2- समुपसर्गस्य✔
3- अवोपसर्गस्य
4- परोपसर्गस्य

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website