कारक प्रकरण- 04

कारक प्रकरण- 04


प्रश्न=1- गुरो:अधिते प्रयुक्तम् सूत्रं अस्ति ?
अ) भुवः प्रभव:
ब) अन्तर्धौ येनादर्शनमिच्छ्ती
स) आख्यातोपयोगे✔
द) कोsपि न

प्रश्न=2- हेत्वर्थे किं स्यात् ?
अ) तृतीया✔
ब) द्वितीया
स) प्रथमा
द) सप्तमी

प्रश्न=3- द्विकर्मक धातु नास्ति ?
अ) दूह्
ब) मुच्✔
स) याच्
द) जि

प्रश्न=4- शुद्धम् अस्ति
अ) नृप: दुर्जनाय असाधु
ब) नृप: दुर्जनम् असाधु
स) नृपं दुर्जनाय साधु
द) नृप: दुर्जनेषु असाधु✔

प्रश्न=5- कटे आस्ते इत्यत्र सप्तमी केन सूत्रेण भवति ?
अ) आधारोsधिकरणम्
ब) सप्तम्यधिकरणे च✔
स) निमित्तात्कर्मयोगे
द) सर्वे सूत्रेण

प्रश्न=6- भूमौ शेते अत्र आधार:अस्ति ?
अ) औपश्लेशिक✔
ब) वैषयिक
स) अभिव्यापक
द) कोsपि न

प्रश्न=7- धने बालम् अपहरति अत्र प्रयुक्तम् सूत्रम् अस्ति ?
अ) साध्वसाधु प्रयोगे च
ब) षष्ठयतसर्थप्रत्ययेन
स) कृत्यानां कर्तरि वा
द) निमित्ता्त्कर्म योगे✔

प्रश्न=8- ऋते योगे विभक्ति भवति ?
अ) द्वितीया
ब) तृतीया
स) पंचमी✔
द) सप्तमी

प्रश्न=9- भुकर्तु:प्रभव: किम म् संज्ञम् स्यात् ?
अ) कर्म
ब) अपादान✔
स) सम्प्रदान
द) कर्म

प्रश्न=10- धिक् योगे विभक्ति भवति ?
अ) तृतीया
ब) पंचमी
स) द्वितीया✔
द) षष्ठी

प्रश्न=11- शुद्धम् अस्ति ?
अ) अलं वादनम्
ब) अलं वदनेन✔
स) अलं वदनाय
द) अलं वद:

प्रश्न=12- धारयते: प्रयोगे उत्तमर्ण: किम् संज्ञम् स्यात् ?
अ) सम्प्रदान✔
ब) अपादान
स) करण
द) अधिकरण

प्रश्न=13- स्पह्यते: प्रयोगे इष्ट: किम् संज्ञम् स्यात् ?
अ) अपादान
ब) कर्म
स) संप्रदान✔
द) करण

प्रश्न=14- अपादान कतिधा ?
अ) 4
ब) 2✔
स) 6
द) 3

प्रश्न=15- विभक्ति कतिधा ?
अ) द्विधा✔
ब) त्रिधा
स) एकधा
द) चतुर्विधं

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website