कारक प्रकरण 04

कारक प्रकरण 04(kaarak prakaran)


प्रश्न -1स.....गाथाम् सृणोति?
(A) नटेन
(B) नटात्
(C) नटम्
(D) नटस्य☑


प्रश्न -2 गां दोग्धि.......?
(A) दुग्धम्☑
(B) पयस:
(C) दुग्ध:
(D) सर्वे

प्रश्न -3सम:योगे विभक्ति भवति?
(A) तृतीया☑
(B) द्वितीया
(C) उभै
(D) षष्ठी

प्रश्न -4 ऋते इत्यस्मिन योगे का विभक्ति: भवति?
(A) द्वितीया
(B) पंचमी☑
(C) तृतीया
(D) एता:सर्वा:

प्रश्न -5 छात्र:........स्मरति?
(A) मातरं
(B)  मात्रे
(C) माता
(D)मातु:☑

प्रश्न -6 कर्मणा यमभिप्रेति स:?
(A) कर्म
(B) अपादानं
(C) सम्प्रदानं☑
(D) अधिकरणम्

प्रश्न -7 जनिकर्तु:प्रकृति: सूत्रमिदम् करोति?
(A) सम्प्रदानं
(B) अपादानं☑
(C) अधिकरणं
(D) करणम्

प्रश्न -8 अशुद्धमस्ति?
(A) गोप:गां पय:दोग्धि
(B) ऋते ज्ञानान्न मुक्ति:
(C) यवानां गां वारयति☑
(D) प्रासादात् प्रेक्षते

प्रश्न -9 स:.......शतं धारयति?
(अ) मया
(ब) मम
(स) मयि
(द) मह्यम्☑

प्रश्न -10 शुद्धमस्ति?
(A) विप्राय गां यच्छति☑
(B) विप्रस्य गां यच्छति
(C) विप्रं गां यच्छति
(D) विप्रे गां यच्छति

प्रश्न -11 पर्याप्तार्थ भिन्नस्य अलम् इत्यस्य योगे का विभक्ति भवति?
(A) द्वितीया
(B) प्रथमा
(C) तृतीया☑
(D) सर्वे

प्रश्न -12 दिव:कर्म च"इति सूत्रेण का संज्ञा भवति?
(A) कर्म
(B) करण
(C) अधिकरण
(D) कर्म ,अधिकरण☑

प्रश्न -13बाला: दुग्धम् पिबामि !"शुद्ध रूपं भविष्यति?
(A) बाला: दुग्धा: पिबन्ति !
(B) बाल: दुग्धानि पिबन्ति !
(C) बाला: दुग्धम् पिबन्ति !☑
(D)बाला: दुग्धम् पिबति !

प्रश्न -14 तीर्थयात्रायै" इत्यत्र का विभक्ति-
(A) तृतीया
(B) द्वितीया
(C) पञ्चमी
(D) चतुर्थी✔

प्रश्न -15दिशि" इत्यस्मिन् पदे का विभक्ति:?किम् वचनं च?
(A) षष्ठी एकवचन
(B) द्वितीया एकवचन
(C) सप्तमी बहुवचन☑
(D) सप्तमी एकवचन

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website