कारक प्रकरण 01

कारक प्रकरण 01(Karak prakaran)


प्रश्न -1नदीनदादिभि:"इत्यत्र का विभक्ति:
(नदीनदादिभि:" यहॉ कोनसी विभक्ति है)
(A) चतुर्थी बहुवचन
(B) तृतीया बहुवचन✔
(C) षष्ठी बहुवचन
(D) पञ्चमी बहुवचन


प्रश्न -2 स:तण्डुलेन ओदनं पचति"
वाक्यमिदं संशोधयत-
(इस वाक्य को शुद्ध करे )
(A)स:तण्डुलान् ओदनं पचति✔
(B)स:तण्डुलेन ओदनं पचति
(C)स:तण्डुलानं ओदन: पचति
(D)स:तण्डुलात् ओदनम् पचति

प्रश्न -3 अलम्"योगे विभक्ति भवति-
(अलम" के योग मे विभक्ति होती है)
(A) द्वितीया
(B) तृतीया
(C) चतुर्थी
(D)bवc✔

प्रश्न -4 वृक्षात्___ पतन्ति-
(A) पत्राणि✔
(B) पत्रम्
(C) पत्रेण
(D) पत्रस्य

प्रश्न -5 ___विना जीवनं नास्ति-
(A) जलम्
(B) जलेन
(C) जलात्
(D) सर्वे✔

प्रश्न -6 ____पूर्व: गोपुरमस्ति-
(A) ग्रामस्य
(B) ग्रामात्✔
(C) द्वयो
(D) कोsपि नास्ति

प्रश्न -7 अधोलिखितेषु द्विकर्मक धातव:नास्ति-
(निम्नलिखित मे द्विकर्मक धातुयें नही है)
(A) दुह्,याच्,पच्,दण्ड,रुह्,प्रच्छ्
(B) चि,ब्रु,शास्,जि,मथ्
(C) मुष्,नी,हृ,कृष्,वह्
(D)पठ्,लिख्,गम्,वद्,पा,✔

प्रश्न -8 गत्यार्थकधातुभि: सह विभक्ति भवति
(गति अर्थ वाली धातुओ के साथ विभक्ति होती है)
(A) प्रथमा
(B) द्वितीया✔
(C) तृतीया
(D) चतुर्थी

प्रश्न -9 ग्रामम् गच्छन् तृणं स्पृशति" अत्र ईप्सितं कर्म कारकमस्ति-?
(ग्रामम् गच्छन् तृणं स्पृशति" इसमे ईप्सित कर्म कारक है)
(A) ग्रामम्✔
(B) तृणम्
(C) उभयम्
(D) एषु न किमपि

प्रश्न -10 ग्रामम् गच्छन् तृणं स्पृशति" अत्र अनीप्सित कर्म कारकमस्ति-?
(ग्रामम् गच्छन् तृणं स्पृशति" इसमे अनीप्सित कर्म कारक है)
(A) ग्रामम्
(B) तृणम्✔
(C) उभयम्
(D) एषु न किमपि

प्रश्न -11 पाणिनीय व्याकरणे द्विकर्मका धातव: सन्ति-?
(पाणिनी व्याकरण मे द्विकर्मक धातुयें है)
(A) १२
(B) १६✔
(C) २२
(D)१७

प्रश्न -12 अधोलिखित-वाक्यस्य वाच्यपरिवरितनं कुरुत :-
(निम्नलिखित वाक्य का वाच्य परिवर्तन करे)
"अहं ग्रामं गच्छामि !"
(A) मया ग्राम:गम्येत !
(B) मया ग्रामम् गम्येत !✔
(C) मया ग्रामे गम्येत !
(D)मया ग्रामं गच्छामि !

प्रश्न -13बाला: दुग्धम् पिबामि !"
वाक्यमिदं संशोधयत्-
(वाक्य शुद्ध करे-)
(A) बाला: दुग्धा: पिबन्ति !
(B) बाल: दुग्धानि पिबन्ति !
(C) बाला: दुग्धम् पिबन्ति !✔
(D)बाला: दुग्धम् पिबति !

प्रश्न -14 तीर्थयात्रायै" इत्यत्र का विभक्ति-
(तीर्थयात्रायै" यहॉ कोनसी विभक्ति है)
(A) तृतीया
(B) द्वितीया
(C) पञ्चमी
(D) चतुर्थी✔

प्रश्न -15दिशि" इत्यस्मिन् पदे का विभक्ति:?किम् वचनं च?
(दिशि" इस पद मे कोनसी विभक्ति और वचन है)
(A) षष्ठी एकवचन
(B) द्वितीया एकवचन
(C) सप्तमी बहुवचन
(D) सप्तमी एकवचन✔

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website