कारक QUIZ 03(Karak Quiz 03)

कारक QUIZ 03(Karak Quiz 03)


प्रश्न=1-साधकतमं?
अ)कर्मम्
ब)करणम्✔
स)कर्ता
द)कोSपि न

प्रश्न=2-कर्म संज्ञा विधायक सूत्रम् अस्ति?
अ)कर्तुरीप्सिततमं कर्म
ब)अकथितं च
स)अभिनिविशश्च्
द)सर्वे✔

प्रश्न=3-उपपद विभक्ते: उदाहरणम् नास्ति?
अ)मातरि साधु:
ब)युपाय दारु✔
स)वनाद् आराद्
द)चर्मणि द्विपिनं हन्ति

प्रश्न=4-अपवर्गे तृतीया इति सूत्रेण भवति?
अ)उपपद विभक्ति✔
ब)कारक विभक्ति
स)उभयो
द)कोSपि न

प्रश्न=5 कर्तरि संज्ञा विधायक सूत्रम् अस्ति?
अ)स्वन्त्र: कर्ता
ब)तत्प्रयोजको हेतुश्च
स)उभयो✔
द)तस्य हेतौ

प्रश्न=6-आधार: कतिविधम्?
अ)3✔
ब)2
स)4
द)1

प्रश्न=7-कर्मयोगे, प्रयोजने विभक्ति भविष्यति ?
अ)द्वितीया
ब)सप्तमी✔
स)पंचमी
द)प्रथमा

प्रश्न=8-दण्डेन घट: इत्यत्र प्रयुक्तम् सूत्रम् अस्ति?
अ)इत्थंभूतलक्षणे
ब)हेतौ✔
स)हेतुप्रयोगे
द)सहयुक्तेSप्रधाने

प्रश्न=9-हेतौ इति सूत्रेण भवति?
अ)द्वितीया
ब)सप्तमी
स)तृतीया✔
द)षष्ठी

प्रश्न=10-हरि:........शेते?
अ)बैकुण्ठम्
ब)बैकुण्ठे✔
स)बैकुण्ठेन
द)सर्वे

प्रश्न=11-देशभक्ता: स्वर्गे ययु: सुद्ध रूपं एस्टी?
अ)स्वर्गात
ब)स्वर्गाय
स)स्वर्गम्✔
द)स्वर्गेण

प्रश्न=12-कर्मणि द्वितीया" सूत्रम् अस्ति?
अ)अधिकार सूत्र
ब)संज्ञा सूत्र
स)परिभाषा सूत्र
द)विधि सूत्र✔

प्रश्न=13-द्विकर्मक धातवेषु नास्ति?
अ)दुह्
ब)कृष्
स)ची✔
द)याच्

प्रश्न=14-अनुक्ते कर्तरि विभक्ति भवति
अ)प्रथमा
ब)तृतीया✔
स)द्वितीया
द)पंचमी

प्रश्न=15-अकथितञ्च सूत्रम् अस्ति?
अ)अधिकार सूत्र
ब)संज्ञा सूत्र✔
स)परिभाषा सूत्र
द)विधि सूत्र

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website