प्रत्यय 01

प्रत्यय 01(pratyay)


प्रश्न -1प्रास:इत्यत्र प्रत्यय अस्ति?
(A) क्त
(B) क
(C) घञ☑
(D) हश्


प्रश्न -2 प्र+भू+घञ =?
(A) प्रभव:
(B) प्रभाव:☑
(C) प्रकार:
(D) प्रभावित:

प्रश्न -3 इष्+ल्युट =?
(A) एसणम्
(B) एषणम्☑
(C) इच्छन
(D)एच्छन्

प्रश्न -4 हेयम् इत्यत्र  प्रत्यय अस्ति?
(A) क्यप्
(B)णयत
(C) यत्☑
(D)कोsपि न

प्रश्न -5 अध्येयम् इत्यत्र प्रकृति प्रत्यय स्यात्?
(A) अधि+इण+क्यप्
(B) अधि+इण+यत्
(C) अधि+इङ+यत्☑
(D)अधि+इङ +क्यप्

प्रश्न -6 घञ प्रत्यय भवति?
(A) कर्मे
(B) भावे☑
(C) उभये
(D)कोsपि न

प्रश्न -7 अयं अनयो पटु: उपर्युक्त विकल्प अस्ति?
(A) पटुतर:☑
(B) पटुतम:
(C) उभौ
(D) पटु:

प्रश्न -8 बिभ्यत इत्यत्र प्रत्ययस्ति?
(A) अक
(B) क्त
(C) शतृ☑
(D)कोsपि न

प्रश्न -9 शानच् प्रत्यय भवति?
(अ) कर्मवाच्ये
(ब) भाववाच्ये
(स)कर्तृवाच्ये
(द)सर्वेषु☑

प्रश्न -10 शतृ प्रत्यय भवति?
(A) कर्मवाच्ये
(B) कर्तृ वाच्ये☑
(C) उभये
(D)भाववाच्ये

प्रश्न -11 क्री+यत्?
(A) क्रियम
(B) कार्यम्
(C) क्रेयम्☑
(D)कर्यम्

प्रश्न -12 सिच्+तव्यत्?
(A) सेतव्य
(B) सेक्तव्यम्☑
(C) सेच्तव्य
(D) b,C उभय

प्रश्न -13 क्रेतव्यम् इत्यत्र धातुरस्ति?
(A) कृ
(B) करि
(C) क्री☑
(D) क्र

प्रश्न -14 जप्+तव्यत्?
(A) जप्तव्यम
(B) जपितव्यम☑
(C) जपितं
(D) सर्वे

प्रश्न -15 जिन: इत्यत्र प्रत्यय अस्ति?
(A) क्त☑
(B) घञ
(C) ल्युट्
(D)क्तवतु

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website