प्रत्यय 02

प्रत्यय 02(pratyay)


प्रश्न -1कुम्भकार:"अत्र य: प्रत्यय: स: क:?-
(A)ण:
(B)णल्
(C) अण्
(D) टण्


(C) अण्✔
प्रश्न -2 गम्+ण्वुल्" अनयो एकं शुद्धं रूपं किम्-
(A) गामक:
(B) गमक:
(C) गाथक:
(D)गामिक:

(B) गमक:✔
प्रश्न -3तृच्प्रत्यययुक्त: शब्द:क? -
(A) देवता
(B) गोता
(C) कर्ता
(D)कर्ता कटान्

(C) कर्ता✔
प्रश्न -4 घातक "अस्य प्रकृतिप्रत्ययौ स्याताम्-
(A) घात्+अक
(B) घात्+ण्वुल
(C) हन्+ण्वुल
(D) हन्+वुञ्

(C) हन्+ण्वुल✔
प्रश्न -5 वोढव्य:"अस्य प्रकृतिप्रत्ययौ स्याताम्-
(A) वोढ+व्यत्
(B) वह्+तव्यत्
(C) वोढ+अव्यत्
(D) वह्+व्यत्

(B) वह्+तव्यत्✔
प्रश्न -6 कार्यम् लाव्यम्" अस्मिन् शब्दद्वये क्रमश: प्रत्यय: अस्ति-
(A) यत् ण्यत्
(B) ण्यत् यत्
(C) ण्यत् ण्यत्
(D) यत् यत्

(C) ण्यत् ण्यत्✔
प्रश्न -7 मृज्य:मार्ग्य:"अस्मिन् शब्दद्वये क्रमश: प्रत्यय: अस्ति-
(A) यत् ण्यत्
(B) ण्यत् यत्
(C) ण्यत् क्यप्
(D) क्यप् ण्यत्

(D) क्यप् ण्यत्✔
प्रश्न -8 खेयम्"अस्मिन् शब्दे प्रत्यय: अस्ति-
(A) यत्
(B) ल्यप्
(C)क्यप्
(D) ण्यत्

(C)क्यप्✔
प्रश्न -9 स्तुत्य:"अस्मिन् शब्दे प्रत्यय: अस्ति-
(A) यत्
(B) य:
(C)क्यप्
(D) ण्यत्

(C)क्यप्✔
प्रश्न -10 क्यप्" प्रत्यययुक्त: शब्द: अस्ति-
(A) देयम्
(B) घात्य:
(C) वाच्यम्
(D) शिष्य:

(D) शिष्य:✔
प्रश्न -11 ब्रह्महत्या" अस्मिन् शब्दे प्रत्यय: अस्ति-
(A) यत्
(B) क्यप्
(C) ण्यत्
(D) षयञ्

(B) क्यप्✔
प्रश्न -12 हन्तुं योग्य:" अस्मिन् विग्रहे रूपद्वयं स्यात्-
(A) वध्य:
(B) घात्य:
(C) हात्य:
(D) वध्य: घात्य:

(D) वध्य: घात्य:✔
प्रश्न-13 वध्य: घात्य:"अस्मिन् शब्दद्वये क्रमश: प्रत्यय: लेख्य:?
(A) यत् ण्यत्
(B) ण्यत् यत्
(C) ण्यत् क्यप्
(D) क्यप् यत्

(B) ण्यत् यत्✔
प्रश्न -14 वध्य" अस्मिन् शब्दे क: धातु: वर्तते-
(A) वध्
(B) व्यध्
(C) हन्
(D) वधेड़्

(C) हन्✔
प्रश्न -15ग्लेयम्" अस्य प्रकृतिप्रत्ययौ स्याताम्-
(A) ग्ला+यम्
(B) ग्लै+क्यप्
(C) ग्लै+यत्
(D) ग्ला+ल्यप्

(C) ग्लै+यत्✔

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website