ल्यप् प्रत्यय

(1.) "ल्यप्" का "य" शेष रहता है । ल् और प् हट जाते हैं ।
(2.) इसका भूतकाल में ही प्रयोग होता है ।
(3.) इसका भी अर्थ "करके" होता है।
(4.) वाक्य में इसका प्रयोग भी प्रथम और गौण क्रिया के साथ ही होता है ।
(5.) यह भी दो वाक्यों को जोडने का काम करता है ।
(6.) इसका केवल एक ही परिस्थिति में प्रयोग होता है, जो महत्त्वपूर्ण है, और वह यह है कि जब धातु से पूर्व कोई उपसर्ग आ जाए तो "क्त्वा" के स्थान पर इसका (ल्यप्) प्रयोग होता है ।

क्त्वा का प्रयोगः---जब हम हस् धातु के साथ क्त्वा का प्रयोग करते हैं तो हसित्वा बनता है---
क्त्वा हस् हसित्वा
अब इसी हस् धातु से पूर्व "वि" उपसर्ग लाते हैं तो "विहस्य" बनेगाः--
वि हस् ल्यप्--विहस्य

हसित्वा और विहस्य इन दोनों शब्दों का अर्थ समान हैः--"हँस करके"
विहस्य हृषीकेशः उवाच

पठित्वा
सम्पठ्य
स्नात्वा
प्रस्नाय
जित्वा वा भोक्ष्यसे महीम्
विजित्य
त्यक्त्वा
परित्यज्यः---
यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते ।
ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव हि ।।

1. नञ् अव्यय यदि क्त्वा-प्रत्ययान्त शब्द के पूर्व में आयेगा तो क्त्वा के स्थान पर ल्यप् नहीं होगा---"समासेsनञ्पूर्वे क्त्वो ल्यप्---7.1.35
उदा--पठित्वा---पढ करके
अपठित्वा--न पढ करके

इदम् औषधं माम् अनुक्त्वा खलु भुक्त्वा ।
(यह दवाई मुझे विना बताये न खाना।

पाठं सम्पठ्य बालकोSत्रागतः।
(बालक पाठ पढ करके यहाँ आया)

लेखम् उल्लिख्य रामः गतः ।
रामम् आहूय गुरुः पृष्टवान् ।
आरुणिः वेदम् अधीत्य अत्र आगतः ।
परीक्षाम् उत्तीर्य शिष्यः गृहम् आगतवान् ।
जलम् आनीय गुरुम् प्रयच्छ ।
शोकम् परित्यज्य वार्ताम् कुरु ।
वाक्यम् अनूद्य लिख ।
वाक्यम् प्रोच्य हृषीकेशः उवाच।
धनं संगृह्य अत्रागच्छ ।   



(2.) गम् धातु से दो रूप बनेंगे---आगम्य और आगत्य ।

इसी प्रकार---प्रणम्य और प्रणत्य ।
शिष्यम् आहूय गुरुः उक्तवान् ।
मातापितरौ प्रणम्य पुत्रः विदेशं गच्छति ।
छात्राः पुस्तकानि अधीत्य पाठं स्मरन्ति ।
भक्तः शिवं सम्पूज्य सुखं लभते ।
सेवकः स्वामिनं प्रशस्य सुखं लभते ।
मालिनी सुरेखायै पुष्पगुच्छं प्रदाय जन्मदिने वर्धापनम् अर्पयति ।

(3.) ल्यप् प्रत्यय भी दो वाक्यों को जोडता हैः---
(क) शिष्यः विद्यालयं प्रविशति । सः गुरुं प्रणमति ।
शिष्यः विद्यालयं प्रविश्य गुरुं प्रणमति ।

(ख) छात्रा खटिकाम् आनयति । सा श्यामपट्टे लिखति ।
छात्रा खटिकाम् आनीय श्यामपट्टे लिखति ।

(ग) वानरः वृक्षम् आरोहति । सः जम्बुफलानि पातयति ।
वानरः वृक्षम् आरुह्य जम्बुफलानि पातयति ।

(घ) आरक्षकाः सीमाप्रदेशं प्राप्नुवन्ति । ते देशं रक्षन्ति ।
आरक्षकाः सीमाप्रदेशम् प्राप्य देशं रक्षन्ति ।

(ङ) देशभक्ताः मातृभूमिं प्रणमन्ति । ते सुखं लभन्ते ।
देशभक्ताः मातृभूमिं प्रणम्य सुखं लभन्ते ।

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website