वाक्य शुद्धि QUIZ(vakya shuddhi QUIZ)

वाक्य शुद्धि QUIZ(vakya shuddhi QUIZ)


प्रश्न -1 अधोलिखितेषु वाक्येषु साधु वाक्यं चिनुत-
(A)मनमोहन: अर्थशास्त्रात् कुशल:
(B) मनमोहन: अर्थशास्त्रेण कुशल:
(C)मनमोहन: अर्थशास्त्राय कुशल:
(D)मनमोहन: अर्थशास्त्रे कुशल:?

प्रश्न -2
(A) लोकम् अधोsध:?
(B) लोकस्य अधोsध:
(C) लोकात् अधोsध:
(D) लोकाय अधोsध:

प्रश्न -3
(A) धिक् तेन तया च
(B) धिक् तञ्च ताञ्च?
(C) धिक् तस्मै तस्ये च
(D) धिक् तस्य तस्याश्च

प्रश्न -4
(A) यावता: श्लोका:
(B) यावत्य: श्लोका:
(C) यावन्त: श्लोका:?
(D)यावत: श्लोका:

प्रश्न -5
(A) तस्मात् पुरस्तात् नीरस: तरु: विलसति
(B) त्वत् पुरस्तात् नीरस: तरु: विलसति
(C) तस्य पुरस्तात् नीरस: तरु: विलसति?
(D)तस्मै पुरस्तात् नीरस: तरु: विलसति

प्रश्न -6
(A) बालकचतुष्टयं सन्ति
(B) बालकद्वयं स्त:
(C) बालकत्रयं सन्ति
(D)बालकद्वयम् अस्ति?

प्रश्न -7
(A) मामका: पाण्डवाश्चैव किम् अकुर्वन्त
(B) मामका: पाण्डवाश्चैव किम् अक्रियन्त
(C) मामका: पाण्डवाश्चैव किम् अक्रियन्ताम्
(D)मामका: पाण्डवाश्चैव किम् अकुर्वत?

प्रश्न -8
(A) शरीरात् शरीरी अस्ति
(B) शरीरस्य शरीरी अस्ति
(C) शरीरे शरिरी अस्ति
(D) शरीरे शरीरी अस्ति?

प्रश्न -9
(अ) पाठनस्य अनन्तरम्
(ब) पाठनेन अनन्तरम्
(स)पाठनाद् अनन्तरम्?
(द)पाठनम् अनन्तरम्

प्रश्न -10
(A) विलपन् बालक: मातरं स्मरति
(B) विलपन् बालक: मात्रं स्मरति
(C) विलपन् बालक: मात्रा स्मरति
(D)विलपन् बालक: मातु: स्मरति?

प्रश्न -11
(A) पालनकर्त्री मातस्य श्रेष्ठा
(B) पालनकर्त्री मातरस्य श्रेष्ठा
(C) पालनकर्त्री मातु: श्रेष्ठा?
(D)पालनकर्त्री मात्रा श्रेष्ठा

प्रश्न -12
(A) बाहौ शूद्रा: अजायन्त
(B) बाहूभ्यां शूद्रा: अजायन्त?
(C) बाह्वो: शूद्रा: अजायन्त
(D)बाहूनां शूद्रा: अजायन्त

प्रश्न -13
(A) भगवताय नम:
(B) भगवन्ताय नम:
(C) भगवते नम:?
(D) भगवत: नम:

प्रश्न -14
(A) वानरेभ्य: कदलिफलानि ददामि?
(B) वानरात् कदलिफलानि ददामि
(C) वानराणामं कदलिफलानि ददामि
(D) वानरै: कदलिफलानि ददामि

प्रश्न -15
(A) अलं तव आपनात्
(B) अलं तव आलपनेन?
(C) अलम् तव आलपनस्थ
(D)अलं तव आलपनम्

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website