शिक्षण विधि 02( Teaching method 02)

शिक्षण विधि 02( Teaching method 02)


प्रश्न -1 कस्मिन् विधौ उदाहरणैः नियमं प्रति शिक्षणसूत्रस्य अनुसरणं क्रियते ?
(A)  सम्भाषणविधौ
(B) आगमनविधौ✔
(C) निगमनविधौ
(D) व्याख्याविधौ

प्रश्न -2 सम्भाषणस्य योग्यतायाःविकासे सहायिका विधिः अस्ति ?
(A) व्याख्याविधिः
(B) भाषासंसर्गविधिः✔
(C) प्रवचनविधिः
(D) सूत्रविधिः

प्रश्न -3
गीतनाट्यपद्धतिःभवति ?
(A) गद्यशिक्षणे
(B) पद्यशिक्षणे✔
(C) व्याकरणशिक्षणे
(D) नाटकशिक्षणे

प्रश्न -4 अर्थग्रहणार्थम् सर्वाधिकम् उपयुक्तं पठनं भवति ?
(A) सस्वरपठनम्
(B) मौनपठनम्✔
(C) तीव्रपठनम्
(D) द्रुतपठनम्

प्रश्न -5 लिखिताभिव्यक्तिः कस्मिन् न भवति ?
(A) पत्रलेखने
(B) वाद-विवादे✔
(C) निबन्धलेखने
(D)जीवनीलेखने

प्रश्न -6 पद्यशिक्षणस्य प्रमुखः अङ्गः अस्ति ?
(A) भावबोधः✔
(B) शब्दार्थबोधः
(C) सरलार्थबोधः
(D) पठनबोधः

प्रश्न -7 छात्रैः न क्रियते ?
(A) आदर्शवाचनम्✔
(B) अनुकरणवाचनम्
(C) मौनवाचनम्
(D) सामूहिकवाचनम्

प्रश्न -8 कस्मिन् कौशले वर्तनीम् अधिकं महत्त्वं दीयते ?
(A) लेखनकौशले✔
(B) पठनकौशले
(C) कथनकौशले
(D)श्रवणकौशले

प्रश्न -9 कस्मिन् कौशले अन्तिमप्रश्नः समस्यात्मकः भवति ?
(अ)  प्रस्तावनाकौशले?
(ब) व्याख्याकौशले
(स)प्रदर्शनकौशले
(द) प्रश्नकौशले

प्रश्न -10 निम्नलिखितेषु अनुवादस्य रूपं नास्ति-
(A) अक्षरानुवादः
(B) छायानुवादः
(C) संग्रन्थानुवादः✔
(D)तथ्यानुवादः

प्रश्न -11 दण्डान्वयविधौ दण्डः कस्य सूचकः अस्ति ?
(A) अर्थस्य
(B) अन्वयस्य
(C) शब्दस्य
(D) वाक्यस्य✔

प्रश्न -12 व्याकरणस्य पाठयोजनायां महत्त्वं दीयते ?
(A) आदर्शवाचनम्
(B) आत्मीकरणम्
(C) प्रयोगम् अभ्यासं च✔
(D) अभिनयम्

प्रश्न -13 पद्य-पाठ योजनायां कीदृशाः प्रश्नाःन भवन्ति ?
(A) सौन्दर्यानुभूतिप्रश्नाः
(B) केन्द्रीयभावस्य प्रश्नाः
(C) तुलनात्मक प्रश्नाः
(D) विचारविश्लेषणात्मकः प्रश्नाः✔

प्रश्न -14 छात्राणां ज्ञानविस्तारः क्रियते ?
(A) अन्वेषणप्रश्नैः✔
(B) केन्द्रीयबोधप्रश्नैः
(C) मूल्यांकनप्रश्नैः
(D) पुनरावृत्तिप्रश्नैः

प्रश्न -15 पाठयोजनायां पूर्वज्ञानस्य तात्पर्यमस्ति ?
(A) पूर्वदिशायाः ज्ञानम्
(B) पूर्वदेशस्य ज्ञानम्
(C) पूर्वकक्षायाःज्ञानम्✔
(D) भारतदेशस्य ज्ञानम्

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website