संज्ञा प्रकरणम् QUIZ 04

प्रश्न=1-व्याकरणस्य त्रिमुनि एष:नास्ति -
अ)पाणिनि:
ब)कात्यायन:
स)पतञ्जलि:
द)भट्टोजिदीक्षित:✅

प्रश्न=2-एषु शुद्धं वर्तते -
अ)हयरवट्
ब)खफछठथचटतव् ✅
स)ञमड़नणम्
द)शसषर्

प्रश्न=3-माहेश्वरसूत्राणाम् अन्तिमवर्णस्य का संज्ञा भवति?
अ)इत्संज्ञा ✅
ब)प्रत्याहारसंज्ञा
स)माहेश्वरसूत्रसंज्ञा
द)वर्णसंज्ञा

प्रश्न=4-अन्त:स्थ वर्णेषु एष: नास्ति -
अ)ह ✅
ब)य
स)र
द)ल

प्रश्न=5-प्रत्येकमं हल्वर्णस्य कति बाह्य प्रयत्ना: भवन्ति ?
अ)१
ब)२
स)३
द)४ ✅

प्रश्न=6-ऋकारस्य कति भेदा: स्वीकृता:(सवर्णसंज्ञानन्तरम्)?
अ)१५
ब)१८
स)२४
द) ३० ✅

प्रश्न=7-प्रादय: क्रियायोगे भवन्ति-
अ)निपाता:
ब)उपसर्गा: ✅
स)प्रातिपदिकानि
द)अव्ययानि

प्रश्न=8-वकारस्य उच्चारण स्थानम् अस्ति-
अ)दन्ता:
ब)औष्ठौ
स)दन्तोष्ठम् ✅
द)कण्ठ:

प्रश्न=9-यत्ना: सन्ति-
अ)५,६
ब)४,१२
स)५,१२
द)४,११ ✅

प्रश्न=10-कति प्रत्याहारा: स्वीकृता:?
अ)४४ ✅
ब)८४
स)११
द)२५

प्रश्न=11-संस्कृतभाषायां  वर्णा: सन्ति-
अ)९,३४
ब)९,३२
स)१०,३३
द)९,३३ ✅

प्रश्न=12-अष्टाध्याय्यानां सिद्धा:असिद्धा:पादाश्च सन्ति-
अ)७,२५
ब)३०,२
स)२९,३ ✅
द)३,२९

प्रश्न=13-व्याकरणस्य प्रयोजनेषु एतन्नास्ति -
अ)रक्षा
ब)ऊह:
स)अशब्दज्ञानम् ✅
द)असन्देह:

प्रश्न=14-विसर्जनीयस्य बाह्यप्रयत्न: नास्ति-
अ)श्वास:
ब)अघोष:
स)विवार:
द)नाद: ✅

प्रश्न=15-र प्रत्याहारे एष: नास्ति-
अ)र्
ब)ल्
स)य् ✅
द)र्,ल्

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website