संज्ञा प्रकरण : Sanskrit Vyakaran

संज्ञा प्रकरण : Sanskrit Vyakaran


संज्ञा प्रकरण


प्रश्न-1 माहेश्वर सुत्रेषु स्वर सम्बन्धी सुत्राणां संख्या अस्ति ?
अ द्वौ
ब त्रीणि
स चत्वार:✔
द पंच
 
प्रश्न-2 महाभाष्योपरि प्रदीप टिकाया: रचनाकार: क: ?
अ कैयट✔
ब नागेश
स भट्टोजिदीक्षित
द कौंडभट्ट

प्रश्न-3 वर्णानां अभाव: ?
अ निपात
ब संयोग
स विभाषा
द अवसान✔
 
प्रश्न-4 संहिता नित्य न भवति ?
अ एक:पदे
ब वाक्ये✔
स धातु-उपसर्गयो:
द समासे

प्रश्न-5 हकारस्य यत्न: ?
अ विवृत,संवार, नाद घोष✔
ब विवृत,संवार नाद अघोष
स संवार, नाद घोष महाप्राण
द संवृत,संवार, नाद घोष

प्रश्न-6 निषेद विकल्पयो का संज्ञा भवति ?
अ निपात संज्ञा
ब विभाषा संज्ञा✔
स अवसान संज्ञा
द एकाल संज्ञा

प्रश्न-7 कस्य वर्णस्योच्चारण स्थानम् तालु विद्यते ?
अ ष
ब ह
स श✔
द स

प्रश्न-8 व्याकरणस्य आद्य: प्रवक्ता मन्यते ?
अ पाणिनि
ब कात्यायन
स इंद्र
द ब्रह्मा✔

प्रश्न-9 व्याकरणस्य द्वितीय: प्रवक्ता मन्यते ?
अ शँकर
ब बृहस्पति✔
स पाणिनि
द कात्यायन

प्रश्न-10 पाणिने: अन्य नाम् आसीत् ?
अ फ़णाभृत
ब आहिक:
स शालंकी
द शालातुरिय✔

प्रश्न-11 पतञ्जले:अन्य नाम नास्ति ?
अ आहिक:✔
ब गोणिका पुत्र:
स फणिभृत्
द शेषावतार:

प्रश्न-12 अनध्याय:भवति ?
अ त्रयोदश्यांतीथौ✔
ब एकदस्यांतिथौ
स द्वादस्यांतिथौ
द एकदस्यातिथौ

प्रश्न-13 घि संज्ञा विधायक सूत्रमस्ति ?
अ शेषोघ्यसखि✔
ब दाधाध्वदाप्
स यूस्राख्यो नदी
द द्वंद्वेघि

प्रश्न-14 विरामोSवसानम् इति सुत्रेण करोति ?
अ विराम संज्ञा
ब अवसान संज्ञा✔
स वृद्ध संज्ञा
द कोSपि न

प्रश्न-15 हश् प्रत्याहारस्य वर्णानां प्रयत्न:भवति ?
अ अघोष:
ब महाप्राण:
स विवार:
द संवार:✔

Specially thanks to Post and Quiz Creator ( With Regards )


भूपेंद्र गौतम


0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website