संधि प्रकरण 03

संधि प्रकरण 03(Sandhi Prakaran)


प्रश्न -1'गुर्वासनम् 'इत्यत्र कः संधिः?
(A) यण्✅
(B) सवर्णदीर्घः
(C) गुणः
(D) वृद्धिः


प्रश्न -2 'उरण रपरः'इति सूत्रे 'उः' इत्यस्य संबंधः काभ्यां वर्णाभ्यां सह अस्ति?
(A) उ,ऊ
(B) ऋ,ऋृ
(C) लृ,ऊ
(D) ऋ,लृ✅

प्रश्न -3'आन्तरतम्य-परीक्षा' भवति?
(A) दीर्घ संधौ
(B)परसवर्णसन्धौ
(C)पूर्वसवर्णसन्धौ ✅
(D)गुण सन्धौ

प्रश्न -4 'अच्सन्धौ' स्वभाववत् सन्धिः अस्ति?
(A) यण्
(B) अयादिः
(C) पररूपः
(D)प्रकृतिभावः✅

प्रश्न -5 'मनस् +चिकित्सकः' भवति?
(A) मनोचिकित्सकः
(B) मनश्चिकित्सकः✅
(C) AवB दोनों
(D)मनोश्चिकित्सकः

प्रश्न -6 'पितेव' इत्यस्य कः विच्छेदः?
(A) पितृ+ ऐव
(B) पिता+ एव
(C) पिता+ इव✅
(D)पित +ऐव

प्रश्न -7 संधौ कति कार्याणि भवन्ति?
(A) २
(B) ४✅
(C) ६
(D)५

प्रश्न -8 'अन्तर् +राष्ट्रियः' भवति?
(A) अन्तर्राष्ट्रीयः
(B) अन्तःराष्ट्रियः
(C) अन्तर्राष्ट्रियः
(D)अन्ताराष्ट्रियः✅

प्रश्न -9 'नृ +आत्मजः' पदं भवति?
(अ) न्रात्मजः✅
(ब) नरात्मजः
(स)नारात्मजः
(द)न्रात्मज

प्रश्न -10'जश्त्वम् 'अत्र कः संन्धिः?
(A) ष्टुत्व
(B) जश्त्व
(C) चर्त्व
(D)श्चुत्व✅

प्रश्न -11 'शङ्कव्यम् 'इत्यत्र कः मुख्य सन्धिः?
(A) परसवर्ण
(B) अनुस्वार परसवर्ण
(C) अयादि✅
(D)पूर्व सवर्ण

प्रश्न -12 आगमः भवति?
(A) शत्रुवत्
(B) मित्रवत्✅
(C) सखिवत्
(D)वेदवत्

प्रश्न -13 संधिः=•••••• भवति?
(A) संयोगः
(B) संहिता✅
(C) सवर्णः
(D) सर्वे

प्रश्न -14 'अक्ष +ऊहिनी' भवति?
(A) अक्षौहिनी
(B) अक्षोहीनी
(C) अक्षौहिणी✅
(D)अक्षौहिणि

प्रश्न -15सन्षष्ठः अपवादः अस्ति?
(A) श्चुत्व
(B) ष्टुत्व✅
(C) जश्त्व
(D)चर्त्व

प्रश्न -16'तद्धेतुकम् 'अत्र कः सन्धिः ?
(A) चर्त्व
(B)परसवर्ण
(C) पूर्वसवर्ण✅
(D) तुगागमः

प्रश्न -17असंगतम् अस्ति?
(A) प्रैजते
(B)उपैजते
(C) प्रौढः
(D) परमैश्वर्यः✅

प्रश्न -18'फले +अत्र'इत्यत्र कः सन्धिः?
(A) पूर्वरूपः
(B) अयादि
(C) प्रकृतिभावः✅
(D)पूर्वसवर्णः

प्रश्न -19'वेदर्क्' इत्यत्र कः सन्धिः?
(A) दीर्घः
(B) अयादि
(C) गुणः✅
(D)यण्

प्रश्न -20'लृवर्णः' इति पदं संधि विच्छेदः अस्ति?
(A) लृ+लृवर्ण✅
(B) ल+ लृवर्ण
(C) लृ+ लवर्ण
(D)सर्व

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website