संधि प्रकरण 04

संधि प्रकरण 04(Sandhi Prakaran)


प्रश्न -1'कुर्याज्जीवित' इत्यत्र कः शुद्धसंधिः
(A) जश्त्वसंधिः
(B) श्चुत्वसंधिः?✅✔
(C) चर्त्वसंधिः
(D) परसवर्णसंधिः


प्रश्न -2 तन्न इत्यत्र कः संधि विच्छेदः?
(A) तत् +न
(B) तद् +न?✅✔
(C) तत् +नः
(D) तन् +न

प्रश्न -3
प्र +ऋणम्=प्रार्णम्,अनेन प्रकारेण लता+ऋणम्=••••••?
(A) लतार्णम्
(B) लतर्णम्?✅✔
(C) लर्तणम्
(D)लतर्णः

प्रश्न -4 'शुद्धायातिथये'अत्र कः संधि : ?
(A) जश्त्वसंधिः
(B) पूर्वसवर्णसंधिः
(C) सवर्णदीर्घसंधिः?✅✔
(D)A व C

प्रश्न -5 'हि +अनन्ताः' संधि भवति।
(A) हे अनन्ताः
(B) ह्यनन्ताः?✅✔
(C) ह्यनन्ता
(D)हिनन्ताः

प्रश्न -6 'तयास्य' अत्र कः संधि विच्छेदः?
(A) तय +अस्य
(B) तया +अस्य?✅✔
(C) उभौ
(D)न अस्ति

प्रश्न -7 'पुनरम्भसा' इत्यत्र कः विच्छेदः?
(A) पुनः +अम्भसा
(B) पुनस् +अम्भसा
(C)पुनर् +अम्भसा ?✅✔
(D)पुनर् +अम्भसाः

प्रश्न -8 'अस्मत् +अन्तिकम्` किं पदं शुद्धम्?
(A) अस्मद् अन्तिकम्
(B) अस्मदन्तिकम्?✅✔
(C) असमन्न्तिकम्
(D)सर्वे

प्रश्न -9 'न्यवेदयत्' कः संधि :?
(अ) यण्?✅✔
(ब) अयादिः
(स)दीर्घः
(द)गुणः

प्रश्न -10 'विष्णु +उदकम् 'पदं भवति
(A) विष्णोदकम्
(B) विष्णू उदकम्
(C) विष्णूदकम् ?✅✔
(D)विष्णु उदकम्

प्रश्न -11 संधिः कुत्र  अविवक्षामपेक्षते?
(A) एकपदे
(B) समासे
(C) उभयोः?✅✔
(D)वाक्ये

प्रश्न -12 'द्वावेव' इत्यत्र कः विच्छेदः?
(A) द्वा +आवेव
(B) द्वौ+ इव
(C) द्वौ+ एव?✅✔
(D)द्वा +एव

प्रश्न -13
प्र +ऊढ़ः =प्रौढ़,अनेन प्रकारेण प्र +ऊढवान् =••••••?
(A) प्रौढवान्
(B) प्रोढवान्?✅✔
(C) उभयोः
(D) न अस्ति

प्रश्न -14 मुरारिः इति पदे कः संधिः?
(A) प्रकृतिभावसंधिः
(B) पुर्वरूपसंधिः
(C) सवर्णदीर्घसंधिः?✅✔
(D) गुणसंधिः

प्रश्न -15जगदीशः इति पदे कः संधिः?
(A) श्चुत्वसंधिः
(B) जशत्वसंधिः?✅✔
(C) चर्त्वसंधिः
(D)सवर्णदीर्घसंधिः

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website