संस्कृत कारक प्रकरण 02

संस्कृत कारक प्रकरण 02


1 पिता पुत्रम् संमार्गे अभिनिवेषे। शुद्धम् रूपम् किम् ?
1  संमार्गम्✔
2  संमार्गात्
3  संमार्गाय
4  संमार्गाम्

2  प्रातिपदिकमात्र संज्ञक पदम् नास्ति -
1  यथाशक्तिम्
2  बालकः✔
3  ज्ञानम्
4  तटम् तटी

3  सः माणकम्धर्मम् शास्ति  ।   कः सूत्र
1  अधिशीड्स्थासाम् कर्म
2  अकथितं च✔
3   कर्तुरीप्सिततमं
4   साधकतमं करणम्

4  अह्ना क्रोशेन वा अनुवाकः अधीतः।  कम् सूत्रे जायते ?
1 सहयुक्तेsप्रधाने
2 अपवर्गे तृतीया ✔
3 अन्तराsन्तरेण युक्ते
4 कालाध्वनोरत्यन्तसंयोगे

5  बुभुक्षितं न प्रतिभाति किञ्चित्।का  विभक्ति ?
1 द्वितीया ✔ 2  तृतीया
3 चतुर्थी   4   पंचमी

6  बालकेभ्यः क्रीडा रोचते  का विभक्ति
1 द्वितीया  2  तृतीया
3 चतुर्थी ✔  4   पंचमी

7  हिमवन्तः गंगा प्रभवति  का विभक्ति
1 द्वितीया  2  तृतीया
3 चतुर्थी   4   पंचमी✔

8  सर्वस्मिन् आत्मा अस्ति  किदृश आधारम् अस्ति ?
1 अभिव्यापक ✔
2 वैषयिक
3 औपनिवेशिक
4 सर्वाधार

9  सूर्ये उदिते कृष्णः क्षेत्रं गतः   कः सूत्र ?
1 यस्य च भावेन भावलक्षणम्  ✔
2 यतश्च निर्धारणम्
3 निमित्तात् कर्मयोगे
4 भुवः प्रभवः

10 रामेण बाणेन हतो बालिः  का संज्ञा ?
1 कर्म संज्ञा
2 करण संज्ञा✔
3 अपादानसंज्ञा
4 संप्रदान संज्ञा

11  कारकाणि कति सन्ति ?
1-  पंच      2- षष्ठ✔
3- सप्त    4- अष्ट

12  वाक्ये स्वतन्त्रः कः ?
1 अधिकरण
2 कर्म
3 कर्तृ✔
4 करण

13 येन सह चतुर्थी न भवति।
1  नमः     2  स्वस्ति
3  धिक् ✔   4  अलम्

14  क्तस्य च वर्तमाने - अनेन किं क्रियते ?
1  तृतीया
2  षष्ठी✔
3  पंचमी
4  द्वितीया

15  अनुक्ते कर्तरि का विभक्ति भवति ?
1  प्रथमा
2  द्वितीया
3  तृतीया✔
4  चतुर्थी

16  उक्ते कर्मणि का विभक्तिः भवति ?
1  प्रथमा✔
2  द्वितीया
3  तृतीया
4  चतुर्थी

17  पृष्टेन कुब्जः -- अत्र केन सूत्रेण विधानम् जातम् ?
1  अकथितं च
2  येनाड्गविकारः✔
3  हैतो
4  सहयुक्तेSप्रधाने

18  रामेण सह सीता अगच्छत् -- अत्र किम् सूत्रं प्रवृत्तम्  ?
1  अकथितं च
2 येनाड्गविकारः
3 हैतो
4 सहयुक्तेSप्रधाने✔

19  "बालाः दुग्धम् पिबसि "  वाक्यमिदम् संशोधयत -
1  बालाः दुग्धम् पिबति
2  बालाः दुग्धम् पिबथः
3  बालाः दुग्धम् पिबामि
4  बालाः दुग्धम् पिबन्ति✔

20  "इत्यं भूतलक्षणे " इति सूत्रस्य उदाहरणमस्ति
1 गणेशः सुखेन जीवति।
2 पुण्येन हरिः दृष्टः।
3 सः जटाभिः तापसी। प्रपीयते।✔
4 विद्या विनयेन शोभते।

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website