संस्कृत विशेष ( QUIZ 02 )-Sanskrit Vishesh( QUIZ 02 )

संस्कृत विशेष ( QUIZ 02 )


Sanskrit Vishesh( QUIZ 02 )


26.- पदान्तात् "ट" वर्गात् परस्याsनामः स्तो क्ं न स्यात्?
क. श्चुत्व
ख. जश्तवम्
ग. चत्वर्म
घ. ष्टुत्वम्✔

27.-'त' वर्गस्य लकारे परे कः आदेशः
क. पूर्वसवर्ण
ख. परसवर्ण✔
ग. ड॒मुडागम
घ. तुगागम

28.-त्वत्+लीला इत्यस्य सन्धिर्भवति-
क. त्वतलीला
ख. त्वल्लीला✔
ग. त्वंलीला
घ. त्वलीला

29.-महत् + हास्यम् इत्यस्य सन्धिरस्ति
क. महास्यम्
ख. महत्हास्यस्य
ग. महत्ताहास्यम्
घ. महध्दास्यम्✔

30.-प्राग्घसित्वा इत्यस्य सन्धि विच्छेदोsस्ति-
क. प्राक् + घसित्वा
ख. प्राक् + हसित्वा✔
ग. प्राग् +  घसित्वा
घ. सर्वे

31.-झयः परस्य हस्य वा स्यात्
क. परसवर्णः
ख. पूर्वसवर्णः✔
ग. धुडागमः
घ. तुगागमः

32.-सम्पद्धर्षः इत्यत्र सन्धिरस्ति
क.परसवर्णः
ख.पूर्वसवर्णः✔
ग. जश्वः
घ. चतर्वः

33.-षडाननः इत्यस्य सन्धिरस्ति
क. ष्टुत्व
ख. जश्त्व✔
ग. चतर्वः
घ. धुडागमः

34.-दुग्धम् सन्धि विच्छेदोsस्ति-
क. दुह् + धम्
ख. दुक् + धम्
ग. दुघ् + धम्✔
घ. दुग् + धम्

35.-जश्त्वसन्धेरुदाहरणं अस्ति
क. समित्सु
ख. णिजन्तः✔
ग.  सत्कारः
घ. उच्चारणम्

36.-मान्तस्य पदस्य हल् परे भवति-
क. अनुनासिक:
ख. अनुसार:✔
ग.  पूर्वसवर्ण
घ.  परसवर्ण

प्रश्न 37-एड़्पदान्तादति सूत्रस्योदाहरणमस्ति-
(1) हरेय
(2) हर$व
(3) हरये
(4) हरे$व✔

प्रश्न 38-भूतपूर्वः इत्यत्र भूतस्य पूर्व  प्रयोग  केन सूत्रेण भवति
अ) सह  सुपा
ब) सप्सुपा
स) भूतपूर्वे चरट्✔
द) सर्वे

प्रश्न 39-दद्योधनम् इत्यत्र के:समासोंSस्ति
अ) द्वितीय तत्पुरुष
ब ) तृतीया तत्पुरुष✔
स )चतुर्थी तत्पुरुष
द ) षष्ठी तत्पुरुष

प्रश्न 40-कृष्णश्वेत: पदे समास अस्ति?
अ) विशेषण उभय पद कर्मधारय समास✔
ब ) उपमान पूर्व पद कर्मधारय समास
स) मध्यम पद लोपी समास
द) उपमेय उत्तर पद कर्मधारय समास

41.-पयांसि इत्यतसंधिरस्ति-
क.अनुनासिक:
ख.अनुसार:✔
ग.पूर्वसवर्ण
घ.परसवर्ण

42.-अवर्णादिचि परे पूर्वपरयोः स्थाने कः सन्धि स्यात् ?
क.  वृद्धिः
ख.  दीर्घ
ग.  गुण✔
घ.  पररूप

43.- द्वावपि इत्यत्र सन्धिरस्ति-
क. यण
ख. दीर्घ
अयादि✔
घ. वृद्धि

44.-गतावुभौ इत्यत्र सन्धिरस्ति-
क.अयादि✔
ख.  दीर्घ
ग.  यण्
घ.  वृद्धि

45.-आदेचि परे कः आदेश स्यात्-
क.  गुण
ख.वृद्धि✔
ग.  पूर्वरुपमेकादेश
घ.  पररुपमेकादेश​

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website