संस्कृत विषय QUIZ 16(Sanskrit Subject QUIZ 16)

संस्कृत विषय QUIZ 16


(Sanskrit Subject QUIZ 16)


1. मातृ शब्दस्य सप्तमी एकवचनस्य रुपं वर्तते
क मात्रा
ख मातरि✔
ग मातुः
घ मातृभ्यः

2 हरि इति अस्ति
१तिङन्त:
२ णिजन्त:
३ अजन्त:
४ सुबन्त:✔

3 षष्ठी न स्यात् -
१अध:योगे
२ अग्रे योगे
३ आदौ योगे
४ समया योगे✔

4 अपाय: भवति
१सश्लेष:
२अश्लेष:
३विश्लेष:✔
४अनुश्लेष:

5 ईक्ष् धातो: लङ्  लकरे प्रथम पुरुषैकवचने रूपं स्यात्
१ ऐक्ष्यते
२ऐक्षत✔
३ऐक्षत्
४अईक्षत्

6 भि+तव्यत्  इति भवति
१ भेत्तवयत:
२ भेद्व्य:
३भेतव्य:✔
४भितव्य:

7 कृत्य प्रत्यय भवति
१ 2
२ 3
3 5
४ 7✔

8 शिष्य: इत्यत्र प्रत्यय: अस्ति
१ यत्
२ क्व्प्✔
३ण्यत्
४य:

9 सह+तृच् इति भवति
१ सोढा✔
२ सहिता
३सहेता
४ सहित्रि

10.हस्वाभाव कस्मिन् वर्णे भवति
क. ए✔
ख  उ
ग लृ
घ इ

11.प्रतीयते विधिवत् इति-
(अ)  प्रकृति       (ब) प्रत्यय:✔
(स) धातु.           (द) प्रातिपदिक

12 शानच् प्रत्यय: धातुभि: सह  योजयत-
(अ)  परस्मैपदी   (ब)आत्मनेपदी✔
(स) उभयपदी.   (द)  त्रिभि:

13 गम् + अनीयर भवति-
(अ) गमनीय:✔   (ब) गच्छनीय:
(स) गानीय:    (द) गन्तव्य:

14. जन + ण्वुल् भवति-
(अ) जानक:    (ब) जनक:✔
(स) घनक:      (द) जनन्

15. धञ् प्रत्ययान्त:शब्द भवति-
(अ) पुल्लिंग ✔     (ब) स्त्रीलिंग
(स) नपुसंकलिंग  (द) त्रिषु

16 शात् सूत्रेण निष्पादितं पदम्
क निकृष्टः
ख वागीश
ग. सन्षष्ठः
घ. प्रश्नः✔

17 अहन्नित्यस्य पदान्ते स्यात्-
क  अहम्
ख  अहन्✔
ग.   इति
घ     च

18 प्रवर्ति विधातो भवति?
A वारणम्✔
B वरणम्
C गरणम्
D तरणम्

19 विराम इति योगे विभक्ति स्यात्
A तृतीया
B द्वितीया
C चतुर्थी
D पंचमी✔

20 ल्यप् लोपे सति कस्मिन् स्थाने पंचमी स्यात् ?
A अधिकरणे
B अपादाने✔
c उभयो
D कोअपि न

21 नियमपूर्वक विद्या स्वीकारे वक्ता किम् संज्ञम स्यात् ?
A अधिकरण
B अपादान✔
c उभयो
D सम्प्रदान

22  साधु: इति योगे विभक्ति स्यात् ?
A सप्तमी✔
B षष्टी
C पंचमी
D प्रथमा

23 "मानवंश"  इति महाकाव्ये कति सर्गाः अस्ति -
क. 18
ख. 19✔
ग.  20
घ.  21

24  विचार विश्लेषण प्रश्न पूछे जाते है??
१गद्य मे✔
२पद्य में
३व्याकरण में
४अनुवाद में

25 काठिन्य निवारण नही होता है??
१व्याकरण पाठ योजना में✔
२अनुवाद पाठ योजना में
३गद्य पाठ योजना में
४पद्य पाठ योजना में

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website