संस्कृत- सन्धि प्रकरण

संस्कृत- सन्धि प्रकरण


प्रश्न 1- सन्धि पदः किम् लिंग स्यात्
(1) पुल्लिंग✔
(2) स्त्री लिंग
(3) नपुंसक लिंग
(4) सर्वे लिंग  भवति

प्रश्न 2- संहिता संज्ञा अनित्या भवति -
(1) एकपदे
(2) धातु उपसर्गे
(3) समासे
(4) वाक्ये मध्य✔

प्रश्न 3- गो + अक्ष इत्यस्मिन्  सन्धि भवति
(1) गो अक्ष
(2) गोSक्ष
(3) गवाक्ष
(4) सर्वे✔

प्रश्न 4- अक्ष + ऊहिनी इत्यस्मिन् सन्धि  पदम् किम् ?
(1) अक्षोहिनी
(2) अक्षौहिनी
(3) अक्षोहिणी
(4) अक्षौहिणी✔

प्रश्न 5- याच्ञा इत्यस्मिन्  पदे सन्धि  विच्छेद किम् ?
(1) यात् + ञा
(2) या + च्ञा
(3) याच् + ना✔
(4)  याच + ना

प्रश्न 6- जलोर्मि पदे कः संधि विच्छेद भवति
(1) जलो + र्मि
(2)  जलः+ र्मि
(3)  जल+ उर्मि
(4)  जल + ऊर्मि✔

प्रश्न 7- गव्यम् पदेsस्मिन  कः संधि
(1) यण् संधि
(2) गुण संधि
(3) वृद्धि  संधि
(4) अयादि संधि✔

प्रश्न 8-  लते + इमे  कः संधि   ?
(1)  अयादि  संधि
(2)  पूर्व रूप संधि
(3)  पर रूप  संधि
(4)  प्रकृति भाव✔

प्रश्न 9- अधिष्ठाता पदे सन्धि विच्छेद किम्?
(1)  अधिस् + ठाता
(2)  अधिष् + थाता✔
(3)  अधिस् + ताता
(4)  अधिष्+ ठाता

प्रश्न 10- तन्मयः  पदे किम् सूत्रम् ?
(1) यरोSनुनासिकेSनुनासिको वा
(2) प्रत्यये भाषायां नित्यम्✔
(3) पदान्ता वा
(4) आदेशप्रत्ययोः

प्रश्न 11-  नदी+छाया = नदीच्छाया / नदीछाया  अत्र किम् सूत्रम्  भवति   ?
(1) यरोSनुनासिकेSनुनासिको वा
(2)  प्रत्यये भाषायां नित्यम्
(3)  पदान्ता वा ✔
(4)  आदेशप्रत्ययोः

प्रश्न 12- अहरहः  पदे कः संधि विच्छेद भवति
(1) अहः + अहः
(2) अहो + रहः
(3) अहन् + रहः
(4) अहन् + अहः✔

प्रश्न 13- पुनारमते कः संधि विच्छेद भवति
(1) पुनार् + रमते
(2) पुन +  अरमते
(3) पुनः + रमते
(4) पुनर् + रमते✔

प्रश्न 14- लीढः संधि विच्छेद किम् भवति
(1)  लीढ्+ ढः
(2) लिढ्+ ढः✔
(3) लीढ्+ डः
(4) लिढ्+ डः

प्रश्न 15- घस्लादेशः पदे सन्धि विच्छेद किम् भवति
(1)  घस्ल + आदेशः
(2)  घस्ला + आदेशः
(3) घस्लृ + आदेशः✔
(4) घस्लात्+ ईशः

प्रश्न 16- नास्त्युधमः संधि  विच्छेद किम् भवति ?
(1) नास् + त्युधमः
(2) न +आस् +ऊतधमः
(3) न+ अस्ति + ऊधमः
(4) न+ अस्ति + उधमः✔

प्रश्न 17- बाभ्रव्यम् संधि विच्छेद किम् भवति ?
(1)  बाभृ +व्यम्
(2) बाभ्रो + व्यम्
(3) बाभ्रो + यम्✔
(4) बाभ्रो + यम् 

प्रश्न 18-  वटवृक्षः पदे सन्धि विच्छेद किम् भवति ?
(1) वटो + वृक्षः
(2) वट + वृक्षः
(3) वटो + ऋक्षः✔
(4) वट + ऋक्षः

प्रश्न 19- मन्वन्तरम्  कः संधि भवति
(1) यण् संधि ✔
(2) अयादि संधि
(3) गुण संधि
(4) वृद्धि संधि

प्रश्न20- शयानः कः संधि भवति
(1) यण् संधि
(2) अयादि संधि ✔
(3) गुण संधि
(4) वृद्धि संधि

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website