सन्धि परीक्षण

सन्धि परीक्षण


1. उत्+श्रंख्ला इत्यस्य सन्धिर्भवति-
क. उच्श्रृंख्ला़
ख. उच्छृंखला
ग. उभयो✔
घ. कोsपि न

2. उच्छ्वासः इत्यस्य संधिविच्छेदः-
क. उच्+छवासः
ख. उत्+छवासः
ग. उत्+ श्वास:✔
घ. उद्+ श्वासः

3. मृच्छकटिकम् इत्यत्र सन्धिरस्ति-
क. छत्व
ख. श्चुत्व
ग. उभौ✔
घ. कोsपि न

4. "याञ्चा" इत्यस्य सन्धि विच्छेदोsस्ति
क. यात् + ञा
ख. याच् + ञा
ग.  याच् + ना✔
घ.  यात् + ना

5. शरच्चन्द्रः इत्यस्य सन्धि विच्छेद वर्तते
क. शरश् + चन्द्रः
ख. शरत् + चन्द्रः✔
ग. शरच् + चन्द्रः
घ. शरस् + चन्द्रः

6. पतञ्जलिः इत्यस्य सन्धि विच्छेदोsस्ति-
क. श्चुत्व
ख. पूर्वस्य
ग. पररुप✔
घ. जशत्व

7. शात् परस्य त वर्गस्य किं न स्यात्-
क. ष्टुत्वम्
ख. श्चुत्वम्✔
ग. जश्त्वम्
घ. चत्वर्म

8. प्रश्न इत्यस्य सन्धि विच्छेद वर्तते-
क. प्र + नः
ख. प्रश् + ञः
ग. प्रश् + नः✔
घ. प्रस् + ञः

9. "त" वर्गस्य षकारे परे किं न स्यात्-
क. श्चुत्वम्
ख. ष्टुत्वम्✔
ग. चत्वर्म
घ. जश्त्वम्

10. पदान्तात् "ट" वर्गात् परस्याsनामः स्तो क्ं न स्यात् ?
क. श्चुत्व
ख. जश्तवम्
ग. चत्वर्म
घ. ष्टुत्वम्✔

11. षण्णाम् इत्यस्य सन्धि विच्छेदोsस्ति-
क. षड् + णाम्
ख. षड् + नाम्✔
ग. षण् + णाम्
घ. षण् + नाम्

12. सन् + षष्ठः इत्यस्य सन्धिर्भवति-
क. सञ्षष्ठः
ख. सण्षष्ठः
ग. षन्षष्ठः
घ. सन्षष्ठः✔

13. 'त' वर्गस्य लकारे परे कः आदेशः
क. पूर्वसवर्ण
ख. परसवर्ण✔
ग. ड॒मुडागम
घ. तुगागम

14. त्वत्+लीला इत्यस्य सन्धिर्भवति-
क. त्वतलीला
ख. त्वल्लीला✔
ग. त्वंलीला
घ. त्वलीला

15. उत् + हारः इत्यस्य सन्धिरस्ति
क. उद्धारः
ख. उद्हारः
ग. उभयो:✔
घ. कोsपि न

16. वाग्धीनः इत्यस्य सन्धि विच्छेदोsस्ति-
क. वाग् + धीनः
ख. वाक् + धीनः
ग. वाक् + हीनः✔
घ. वा + ग्धीनः

17. महत् + हास्यम् इत्यस्य सन्धिरस्ति
क. महास्यम्
ख. महत्हास्यस्य
ग. महत्ताहास्यम्
घ. महध्दास्यम्✔

18. प्राग्घसित्वा इत्यस्य सन्धि विच्छेदोsस्ति-
क. प्राक् + घसित्वा
ख. प्राक् + हसित्वा✔
ग. प्राग् +  घसित्वा
घ. सर्वे

19. झयः परस्य हस्य वा स्यात्
क. परसवर्णः
ख. पूर्वसवर्णः✔
ग. धुडागमः
घ. तुगागमः

20. सम्पद्धर्षः इत्यत्र सन्धिरस्ति
क. परसवर्णः
ख. पूर्वसवर्णः✔
ग. जश्वः
घ.  चतर्वः

21. षडाननः इत्यस्य सन्धिरस्ति
क. ष्टुत्व
ख. जश्त्व✔
ग. चतर्वः
घ. धुडागमः

22. दुग्धम् सन्धि विच्छेदोsस्ति-
क. दुह् + धम्
ख. दुक् + धम्
ग. दुघ् + धम्✔
घ. दुग् + धम्

23. जश्त्वसन्धेरुदाहरणमस्ति
क. समित्सु
ख. णिजन्तः✔
ग.  सत्कारः
घ. उच्चारणम्

24 मान्तस्य पदस्य हल् परे भवति-
१ अनुनासिक:     

२अनुसार:✔ 

३पूर्वसवर्ण          

४परसवर्ण

25 पयांसि इत्यत्र संधिरस्ति-
१ अनुनासिक:    

२अनुसार:✔ 

३पूर्वसवर्ण          

४परसवर्ण

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website