समास प्रकरण 02

समास प्रकरण 02(Samas Prakaran)


प्रश्न -1समासस्य प्रकारा: सन्ति-
(A) ४
(B) ५✔
(C) ६
(D) ७


प्रश्न -2 "समास" पदे धातु अस्ति
(A) आस्
(B) अस्✔
(C) समास्
(D) अस

प्रश्न -3"समास" पदे प्रत्यय: अस्ति
(A) शतृ
(B) क्त
(C) घञ्✔
(D)क्तवतु

प्रश्न -4 द्विगु कस्य समासस्य भेद:?
(A) केवल
(B) तत्पुरुष
(C) कर्मधारय✔
(D)बहुब्रीहि

प्रश्न -5 कर्मधारय: कस्य समासस्य भेद:?
(A) अव्ययीभाव
(B) केवल
(C) तत्पुरुष✔
(D) बहुब्रीहि

प्रश्न -6 पूर्वपदप्रधान: समास: अस्ति
(A) अव्ययीभाव✔
(B) केवल
(C) तत्पुरुष
(D) बहुब्रीहि

प्रश्न -7" न व्यय इति" समास:क:?
(A) अव्ययीभाव✔
(B) कर्मधारय
(C) तत्पुरुष
(D) बहुब्रीहि

प्रश्न -8 प्राय:उत्तरपदप्रधान समास:क:?
(A) अव्ययीभाव
(B) कर्मधारय
(C) तत्पुरुष✔
(D) बहुब्रीहि

प्रश्न -9 विशेषण-विशेष्य- युक्त:समास:क:?
(A) अव्ययीभाव
(B) कर्मधारय✔
(C) तत्पुरुष
(D) बहुब्रीहि

प्रश्न -10 पूर्वपद:संख्यावाची समास:क:?
(A) अव्ययीभाव
(B) द्विगु✔
(C) तत्पुरुष
(D) बहुब्रीहि

प्रश्न -11प्राय:उभयपदप्रधान:  समास:क:?
(A) अव्ययीभाव
(B) द्वन्द्व✔
(C) तत्पुरुष
(D) बहुब्रीहि

प्रश्न -12 द्वन्द्वसमासस्य भेदा: सन्ति-
(A) १
(B) २
(C) ३✔
(D) ४

प्रश्न -13प्राय: अन्यपदप्रधान: समास:क:?
(A) अव्ययीभाव
(B) द्वन्द्व
(C) तत्पुरुष
(D) बहुब्रीहि✔

प्रश्न -14 बहुब्रीहि समासस्य भेद: नास्ति
(A) व्यधिकरण
(B) समानाधिकरण
(C)समाहार✔
(D) कोsपि नास्ति

प्रश्न -15"पञ्चगंगम्" पदे समास: अस्ति-
(A) अव्ययीभाव✔
(B) द्वन्द्व
(C) तत्पुरुष
(D) बहुब्रीहि


0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website