समास प्रकरण 03

समास प्रकरण 03(Samas Prakaran)


प्रश्न=1-चित्रगु: इत्यत्र क: समास:?
अ)कर्मधारय
ब)अव्ययीभाव
स)बहुव्रीहि✔
द)केवल समास


प्रश्न=2-उतरस्याम् शालायां भव:?
अ)औतरशाल:✔
ब)उत्तरशाला
स)उत्तरं शालां
द)उत्रिशंल

प्रश्न=3-वृत्यार्थ बोधकं वाक्यम्?
अ)विग्रहं✔
ब)वृती
स)उभयो
द)समास

प्रश्न=4-'चिद् एव' समस्तपद अस्ति?
अ)चिदेव
ब)चिन्मयम्
स)चिन्मात्रम्✔
द)चितकेवलं

प्रश्न=5-महन्त: राजान:इति?
अ)महाराजा:✔
ब)महाराजन
स)महाराज्ञ:
द)माहराज

प्रश्न=6-वंशस्य कति प्रकार:?
अ)4
ब)2✔
स)1
द)3

प्रश्न=7-उत्तमर्ण: क:समास:?
अ)ततपुुरुष
ब)कर्मधारय
स)केवल समास✔
द)अव्ययीभाव

प्रश्न=8-कुशश्च लवश्च समस्तपद भविष्यति?
अ)लवकुशम्
ब)लवकुशौ
स)कुशलवौ✔
द)सर्वे अस्ति

प्रश्न=9-देवेन त्रात:समस्तपद भविष्यति?
अ)देवेत्रातम्
ब)देवत्रात:✔
स)देवत्राता
द)देवौ त्रात:

प्रश्न=10-व्यर्थम् इत्यत्र क: समास:?
अ)गति तत्पुरुष
ब)षष्ठि तत्पुरुष
स)प्रादि तत्पुरुष✔
द)कोsपि न

प्रश्न=11-वर्णो वर्णेन सूत्रस्य उदाहरणं अस्ति?
अ)कृष्ण श्वेत:✔
ब)कर्पुर गौरं
स)चरा चरम्
द)युव पलती

प्रश्न=12-नीरद इव श्याम: समस्तपद भविष्यति?
अ)निरदश्यामं
ब)नीरदश्याम:✔
स)नीरवश्याम:
द)नीरदश्यामा

प्रश्न=13-चार्थे द्वंद्व इत्यत्र द्वंद्वस्य कति भेदा:?
अ)त्रय:✔
ब)चत्वारः
स)द्विधा
द)पंचधा

प्रश्न=14-सादिपदातं इत्यत्र क:समास:?
अ)इतरेतर द्वंद्व
ब)एकशेष द्वंद्व
स)समाहार द्वंद्व✔
द)कोSपि न

प्रश्न=15-जाया च पतिश्च इत्यस्य समस्त पद अस्ति?
अ)दम्पती
ब)जम्पती
स)जायापती
द)सर्वे✔

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website