समास प्रकरण 05

समास प्रकरण 05(Samas Prakaran)


प्रश्न=1-"गोसुखम्"पदस्य समास विग्रह अस्ति?
अ) गवे सुखम्
ब) गोभ्य: सुखम्
स) उभौ✔
द) गा: सूखम्


प्रश्न=2-"पौर्वशाल:"पदस्य समास विग्रह अस्ति?
अ)पौ:वशाल:
ब)पूर्वस्यां शालायां भव:✔
स)पूर्वम् शालां भव:
द)पूर्वं शालायाम्

प्रश्न=3-सदसि वाक्पटुता युधिविक्रम: |"वाक्पटुता"पदस्य समास विग्रह अस्ति?
अ)वाक्यपटु:
ब)वाचे पटु:
स)वाचि पटु:✔
द)वाक्यस्स पटु

*प्रश्न=4-"ग्रामं गत:" समस्त पदं अस्ति
अ)ग्रामेगत:
ब)ग्रामस्य गत:
स)ग्रामगत:✔
द)ग्रामगते

प्रश्न=5-"समास:" पदे प्रत्यय: अस्ति?
अ)आस्
ब)आस्
स)क्त:
द)घञ्✔

प्रश्न=6-"अव्ययीभाव:" इति सूत्रं अस्ति?
अ)विधि सूत्रम्
ब)अधिकार सूत्रम्✔
स)नियम सूत्रम्
द)परिभाषा सूत्रम्

प्रश्न 7-"उपसर्जनं पूर्वम्" इति सूत्रेण सिद्धयति !
अ)भूतपूर्व:
ब)अधिहरि:✔
स)पंचगु:
द)सहरि

प्रश्न=8-"प्रपर्ण:" पदे समास अस्ति?
अ)कर्मधारय:
ब)तत्पुरुष:
स)द्विगु:
द)बहुब्रीहि:✔

प्रश्न=9-"प्राप्तोदक:" पदे समास अस्ति?
अ) बहुब्रीहि:✔
ब) द्विगु:
स) द्वन्द्व:
द)कर्मधारय

प्रश्न=10-"द्विजार्थम्" पदस्य समास विग्रह भविष्यति?
अ)द्विजाय अयम्
ब)द्विजायै इदम्
स)द्विजाय इदम्✔
द)द्विजाय इयम्

प्रश्न=11-"कच्छपी" पदे समास अस्ति?
अ) तत्पुरुष
ब) कर्मधारय
स)उपपद समास✔
द) अलुक् समास

प्रश्न=12-"अर्धपिप्पली" इत्यत्र समास: अस्ति?
अ)अलुक् समास
ब)कर्मधारय
स)बहुव्रीहि
द) तत्पुरुष:✔

प्रश्न 13-"वागर्थाविव" पदे समास अस्ति?
अ) तत्पुरूष:
ब) सुप्सुपा✔
स) बहुब्रीहि:
द) द्वन्द्व:

प्रश्न 14-"यूपदारू" इत्यत्र समास अस्ति?
अ) द्वितीय तत्पुरुष
ब ) तृतीया तत्पुरुष
स )चतुर्थी तत्पुरुष✔
द ) षष्ठी तत्पुरुष

प्रश्न 15-"रूपवद भार्य:" पदे समास अस्ति?
अ) बहुब्रीहि:✔
ब ) कर्मधारय
स) द्विगु:
द) तत्पुरूष

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website