1st & 2nd Grade Sanskrit Question 01

संस्कृत -  प्रत्यय(1st & 2nd Grade Sanskrit Question 01)


1 कृ धातु शतृप्रत्ययस्य रूपं भविष्यति-
अ कुर्वन्ति
ब कुर्वती ✔
स करोती
द करवंती


2 अधोलिखितेषु निष्ठांत रूपं नास्ति- -
अ शुष्क:
ब  पूत:
स पूर्ण:
द  क्षाण:✔

3 उद् -पूर्वक श्वि धातवे: क्त प्रत्ययस्य रूपं भविष्यति-
अ उच्छुत:
ब उच्छून:✔
स उच्छूण:
द सर्वे

4 क्तवतु "प्रत्यय कस्मिन अर्थे प्रयुक्ते-
अ भाव
ब कर्म
स कर्ता  ✔
द कर्ता और कर्म

5 "ज्ञानम् अस्ति" अस्मिन अर्थे रूपं भविष्यति
अ ज्ञानवती
ब ज्ञानमती
स  ज्ञानवान्  ✔
द ज्ञानमान

6 कस्मिन् प्रत्ययात्  निर्मितं पदं अव्ययपदं नास्ति-
अ तुमुन
ब क्त ✔
स कत्वा
द ल्यप

7 अट् धातु स्त्रीलिंगे शतृ प्रत्ययान्त रूपं अस्ति
अ अतंति
ब अटन्ती✔
स अटन्ति
द सर्वे

8 मृजेर्वद्धि:" इति सूत्रेण निष्पन्न रूपं अस्ति
अ मार्ग्य:  ✔
ब मर्ज़:
स मृज्य:
द सर्वे

9 पा रक्षणे कत्वा प्रत्ययान्त रुपम् भविष्यति-
अ पित्वा
ब पात्वा✔
स  पांत्वा
द पीत्वा

10-भ्रम् धातु कत्वा प्रत्ययान्त रूपमस्ति-
अ भ्रमित्वा
ब भ्रान्त्वा
स  उभयो ✔
द भृमित्वा

11दा-धातो सत् संज्ञक प्रत्यय अस्ति-
अ शतृ
ब शानच्
स शतृ शानचौ ✔
द कानच्

12 कृ धातु क्यप् प्रत्ययस्य रूपं अस्ति-
अ कार्यम्
ब कृत्यम् ✔
स उभयो
द कृट्

13कृतसंज्ञा विधायकम् सूत्रं अस्ति-
अ कर्तरि कृत
ब कृद्तिङ✔
स  इद्यति
द कर्मण्य

14लिख्+कत्वा इति भवति-
अ लिखित्वा
ब लेखित्वा
स लिखत्वा
द अ,ब उभयो✔

15"तद् अस्य अस्ति" "तद् अस्मिन अस्ति" अर्थे प्रत्यय भवति-
अ तरप्
ब मतुप्✔
स वतुप्
द तल्

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website