1st & 2nd Grade Sanskrit Question 02

 प्रत्यय-(1st & 2nd Grade Sanskrit Question 02)


प्रश्न -1 लिह् +तुमुन्
(A) लिधूम्
(B) लेढुम्✔
(C) लिहितूम्
(D) लेहितुम्


*प्रश्न -2  शिष्य: में प्रत्यय है
(A) यत्
(B)णयत्
(C) क्यप्✔
(D) क्यश्

*प्रश्न -3 निष्ठा प्रत्यय है
(A) क्त
(B) क्तवतु
(C)a व् b दोनों✔
(D)क्तिन्

*प्रश्न -4 तिंड् प्रत्यय कितने हैं
(A) 18✔
(B) 9
(C) 21
(D)39

*प्रश्न -5 दा+शतृ (पुर्लिंङ्ग)
(A) ददन्✔
(B) दतन्
(C) ददत्
(D)ददात्

*प्रश्न -6 एध+ शानच् प्रत्यय
(A)एधमान:✔
(B) एधयान:
(C) एधान:
(D)एधिमान:

*प्रश्न -7 ग्रह् +क्त
(A) ग्रहीत:
(B) गृहीत:✔
(C) गृहित:
(D)ग्रहित:

*प्रश्न -8 वह् +तव्यत्
(A) वहितव्यम्
(B) वास्तव्य
(C) वोढव्यम्✔
(D)वाढव्यम्

*प्रश्न -9  किस प्रत्यय से बना पद अव्यव नहीं होता
(अ) क्त✔
(ब) तुमून्
(स)क्त्वा
(द)ल्यप्

*प्रश्न -10 हन् +यत्
(A) हन्यम्
(B) घात्यम्
(C) वध्यम्✔
(D)धान्यम्

*प्रश्न -11 निम्न में से कृत्य प्रत्यय नहीं है
(A) यत्
(B)अनीयर्
(C) क्यप्
(D)तुमून्✔

*प्रश्न -12 लेखक: में प्रत्यय हैं
(A) णवुल्✔
(B) ल्युट
(C) ल्यप्
(D)क्त

*प्रश्न -13जनता में प्रत्यय हैं
(A) जन +तल्✔
(B) जन+ तत्
(C) जन +तम्
(D) जन +तक्

*प्रश्न -14 धर्म +ठक्
(A) धार्मिक:✔
(B) धार्मिकं
(C) धर्मम्
(D) धर्मयम

*प्रश्न -15अस् +शतृ
(A) असन्
(B) असत्
(C) सन्✔
(D)सत्

1 कृ धातु शतृप्रत्ययस्य रूपं भविष्यति-
अ कुर्वन्ति
ब कुर्वती ✔
स करोती
द करवंती


2 अधोलिखितेषु निष्ठांत रूपं नास्ति- -
अ शुष्क:
ब  पूत:
स पूर्ण:
द  क्षाण:✔

3 उद् -पूर्वक श्वि धातवे: क्त प्रत्ययस्य रूपं भविष्यति-
अ उच्छुत:
ब उच्छून:✔
स उच्छूण:
द सर्वे

4 क्तवतु "प्रत्यय कस्मिन अर्थे प्रयुक्ते-
अ भाव
ब कर्म
स कर्ता  ✔
द कर्ता और कर्म

5 "ज्ञानम् अस्ति" अस्मिन अर्थे रूपं भविष्यति
अ ज्ञानवती
ब ज्ञानमती
स  ज्ञानवान्  ✔
द ज्ञानमान

6 कस्मिन् प्रत्ययात्  निर्मितं पदं अव्ययपदं नास्ति-
अ तुमुन
ब क्त ✔
स कत्वा
द ल्यप

7 अट् धातु स्त्रीलिंगे शतृ प्रत्ययान्त रूपं अस्ति
अ अतंति
ब अटन्ती✔
स अटन्ति
द सर्वे

8 मृजेर्वद्धि:" इति सूत्रेण निष्पन्न रूपं अस्ति
अ मार्ग्य:  ✔
ब मर्ज़:
स मृज्य:
द सर्वे

9 पा रक्षणे कत्वा प्रत्ययान्त रुपम् भविष्यति-
अ पित्वा
ब पात्वा✔
स  पांत्वा
द पीत्वा

10-भ्रम् धातु कत्वा प्रत्ययान्त रूपमस्ति-
अ भ्रमित्वा
ब भ्रान्त्वा
स  उभयो ✔
द भृमित्वा

11दा-धातो सत् संज्ञक प्रत्यय अस्ति-
अ शतृ
ब शानच्
स शतृ शानचौ ✔
द कानच्

12 कृ धातु क्यप् प्रत्ययस्य रूपं अस्ति-
अ कार्यम्
ब कृत्यम् ✔
स उभयो
द कृट्

13कृतसंज्ञा विधायकम् सूत्रं अस्ति-
अ कर्तरि कृत
ब कृद्तिङ✔
स  इद्यति
द कर्मण्य

14लिख्+कत्वा इति भवति-
अ लिखित्वा
ब लेखित्वा
स लिखत्वा
द अ,ब उभयो✔

15"तद् अस्य अस्ति" "तद् अस्मिन अस्ति" अर्थे प्रत्यय भवति-
अ तरप्
ब मतुप्✔
स वतुप्
द तल्


0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website