Avyay Quiz 01 ( संस्कृत व्याकरण - अव्यय )

Avyay Quiz 01 ( संस्कृत व्याकरण - अव्यय )


 

प्रश्न=1-.........विहस्य।
अ)अधुना
ब)अत्र
स)अद्य
द)उच्चै:

प्रश्न=2-अव्ययस्य परिवर्तनम् भवति?
अ)विभक्तौ
ब)धातौ
स)कुत्रापि न
द) सर्वत्र

प्रश्न=3.'गच्छतु भवान्..... दर्शनाय'
अ)अद्य
ब)इत:
स)पुन:
द)खलु

प्रश्न=4-अव्ययपदम् नास्ति।
अ)यथाशक्ति
ब)उपवनम्
स)निर्जनम्
द)पंचपात्रम्

प्रश्न=5शरीरमाद्यम्....... धर्मसाधनम्-
अ)किल
ब)पुनः
स)खलु
द)यथा

प्रश्न=6-.....पन्था:...कन्था:....पर्वतलंघनम्--
अ)पुनः
ब)श्व:
स)किल
द)शनैः

प्रश्न=7-त्वाम् माम् च ...... हरिरस्ति।
अ)अन्तरेण
ब) अन्तरा
स)मध्ये
द)प्रति

प्रश्न=8-...........जनकनंदिनी पुनरगात्?
अ)अधुना
ब)अद्य
स)इत:
द)इत्थम्

प्रश्न=9-'पार्थ किल विजेष्येते कुरुन्' इत्यत्र किल कस्मिन् अर्थे?
अ)अरुचेः
ब)निरादरे
स)सम्भावनायां
द)अलीके

प्रश्न=10-'अयि कठोर! यशः किल ते प्रियम्' इत्यत्र 'किल' कस्मिन् अर्थे?
अ)निश्चयार्थे
ब)अरुचेः
स)निरादरे
द)अलीके

प्रश्न=11-'पीत्वा खलु' वाक्यम् अस्ति?
अ)वाच्यार्थे
ब)निषेधार्थे
स)गमनार्थे
द)निश्चयार्थे

प्रश्न=12-...........भव।
अ)चिरम्
ब)तूष्णीम्
स)अधः
द)शनैः

प्रश्न=13-निम्नलिखितेषु प्रत्ययेषु अव्ययवाची न भवति?
अ)कत्वा,ल्यप्
ब)तुमुन्,ण्वूल्
स)तोसुन्,कसून्
द)त्रल्,क्त

प्रश्न=14-'नीचैर्वाति समीरणः' इत्यत्र नीचैः अर्थास्ति?
अ)गतौ
ब)विनीते
स)अधः
द)रवे

प्रश्न=15-अव्ययेषु सुप्प्रत्ययानां भवति?
अ)गुणः
ब)वृद्धिः
स)लोप
द) सम्प्रसारणम्

 

Specially thanks to Post and Quiz makers ( With Regards )

मुरारी यादव अलवर


0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website