Samas Prakaran Question Answer

Samas Prakaran Question Answer


समास प्रकरण


प्रश्न-1 विंशते:आसन्ना इत्यस्य समस्त विग्रहो भविष्यति ?
अ विंशान्ना:
ब आसन्नविंशा:✔
स आसन्नविंशम्
द आसन्नविंशति

प्रश्न-2 अविद्यमान:गकार:यस्मिन स: इत्यस्य समस्त पद भविष्यति ?
अ अगकार:
ब अगु:
स अग:✔
द अगकारा:

प्रश्न-3 अर्थ: च शब्द: च....?
अ शब्दार्थौ
ब अर्थशब्दौ
स उभौ✔
द कोSपि न

प्रश्न-4 गंगा च शौण:च...?
अ गंगाशौणम्✔
ब गङ्गाशौण:
स गङ्गाशौणो
द अ/स उभौ

प्रश्न-5 पोटा च असौ इभी च...?
अ पोटइभी
ब पोटाइभ:
स इभपोट:
द इभपोटा:✔

प्रश्न-6 अतिरथ:इत्यस्य सुविग्रह कार्यमस्ति ?
अ अतिक्रांत:रथ:
ब अतिक्रांत: रथम्✔
स अतिक्रांत: रथेन
द अतिक्रांत रथाय

प्रश्न-7 फलं च फलं च फलं च....?
अ फलम्
ब फले
स फलानि✔
द फलंफलफलानि

प्रश्न-8 निम्नांकितेषु मध्यमपदलोपी तत्पुरुषस्योदाहरणमस्ति ?
अ देवब्राह्मण:✔
ब व्याघ्रि
स ज्ञानप्रदानम्
द पाणौकृत्य

प्रश्न-9 ग्रामान्तरम् पदे समास: अस्ति ?
अ लुप्तपद तत्पुरुष:
ब मयूरवयंसकादितत्पुरुष:✔
स प्रादीतत्पुरुष:
द अव्ययीभाव:

प्रश्न-10 तिरस् भूत्वा इत्यस्य समस्तपदमस्ति ?
अ तिरोभूत्वा
ब तिरोभूय✔
स तीरम् भूत्वा
द तिराभूय

प्रश्न-11 जाया च पति: च इत्यस्य समस्तपदमस्ति ?
अ जम्पत्ती
ब जम्पति:
स जम्पती:
द जम्पती✔

प्रश्न-12 द्विगुसमास: भवति ?
अ पुलिङ्गे
ब स्त्रीलिंगे
स नपुंसकलिंगे✔
द सर्वलिंगेषु

प्रश्न-13 सविप्रम् इति कस्य अर्थस्य उदाहरणमस्ति ?
अ अन्तस्य
ब सम्पते:✔
स साकल्यस्य
द सादृश्यस्य

प्रश्न-14 धवश्च खदिरश्च उदाहरणमस्ति ?
अ इतरेतरयोगस्य✔
ब अनवाच्यस्य
स सममुच्यस्य
द समाहारस्य

प्रश्न-15 स: च सा च तद् च...?
अ ते
ब ता:
स तानि✔
द सर्वे

Specially thanks to Post and Quiz Creator ( With Regards )


भूपेंद्र गौतम


0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website