Samas Prakaran : Sanskrit Vyakaran

Samas Prakaran : Sanskrit Vyakaran


Samas Prakaran


प्रश्न-1 चतुर्णां भुजानां समाहार: इत्यनेन लौकिक विग्रहेण निष्पन्न चतुर्भुज: पदे समास: अस्ति ?
अ कर्मधारय:
ब द्विगु:✔
स अव्ययीभाव
द बहुव्रीहि

प्रश्न-2 कस्मिन विकल्पे सुसमासमभवत ?
अ उद्गतं काकुदम् यस्य स:--उत्काकुद:
ब विगतँ काकुदम् यस्य स:--विकाकुद:
स पूर्णं काकुदम् यस्य स:-- पूर्णकाकुद:✔
द एषु सर्वेषु

प्रश्न-3 लोकनाथ: इत्यस्मिन पदे समास:वर्तते ?
अ अव्ययीभाव:
ब बहुव्रीहि:✔
स सुप्सुपा
द तत्पुरुष

प्रश्न-4 सहस्त्राणाम् अब्दानां समाहार:....?
अ सहस्त्राब्दि:
ब सहस्त्राब्दी✔
स सहस्त्राब्द:
द सहस्त्राब्दम्

प्रश्न-5 निर्मक्षिकम् अस्य पदस्य अलौकिक विग्रह:अस्ति? 
अ निर्+मक्षिका+अम्
ब मक्षिका+टा+निर्
स मक्षिका+सु+निर्
द मक्षिका+आम्+निर्✔

प्रश्न-6 निम्नांकितेषु सुम्मिलितं पदमस्ति ?
अ दंतानाम् राजा=राजदंत:
ब चित्रा:गाव:यस्य स: = चित्रगु:
स प्रपतितानि प्रणानि यस्मात् स:=प्रपर्ण:
द सर्वे:✔

प्रश्न-7 प्राप्तधन: इत्यस्य सुविग्रह: अस्ति ?
अ प्राप्तं धनम् यस्य स:
ब प्राप्तं धनम् यस्मै स:
स प्राप्तं धनम् यं स:✔
द प्राप्तं धनम् यस्मात् स:

प्रश्न-8 भिक्षामट् गां च आनय इदं द्वद्वसमासस्य कस्य भेदस्य उदाहरणमस्ति ?
अ समुच्चय:
ब अन्वाचय:✔
स इतरेतर
द समाहार:

प्रश्न-9 दीर्घग्रीव: पदे समास: अस्ति ?
अ बहुव्रीहि:✔
ब कर्मधारय:
स अव्ययीभाव
द तत्पुरुष

प्रश्न-10 अन्न बुभुक्षु: इत्यस्य समासविग्रह भवति ?
अ अन्नेन बुभुक्षु:
ब अन्नं बुभुक्षु:✔
स अन्नस्य बुभुक्षु:
द अन्नेन बुभुक्षु:

प्रश्न-11अलुक् तत्पुरुषस्योदाहरणमस्ति ?
अ अनश्वर:
ब अवकोकिल:
स चित्रकार:
द युधिष्ठिर:✔

प्रश्न-12 पंचमेजनम् इत्यत्र क: समास: ?
अ अव्ययीभाव✔
ब द्विगु:
स कर्मधारय:
द बहुव्रीहि

प्रश्न-13 अध्यात्मम् इत्यस्य शुद्ध विग्रहमस्ति ?
अ आत्मनि इति✔
ब आत्मने इति
स आत्मना इति
द अधि आत्मन

प्रश्न-14 शुक्लीकृत्य पदे समास:अस्ति ?
अ गति तत्पुरुष:✔
ब प्रादी तत्पुरुष:
स अलुक् तत्पुरुष:
द उपपद तत्पुरुष:

प्रश्न-15 संस्कृते कति समासा: ?
अ ४
ब ५✔
स ६
द ७

Specially thanks to Post and Quiz Creator ( With Regards )


भूपेंद्र गौतम


0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website