Sandhi Prakaran : Sanskrit Vyakaran

Sandhi Prakaran : Sanskrit Vyakaran


संधि प्रकरण


प्रश्न-1 एङ:पदांतादति इति सूत्र कस्य सूत्रस्यापवादोSस्ति ?
अ एंगी पररूपम्
ब एचोSयवायाव:✔
स इकोयणचि
द वृद्धिरेची

प्रश्न-2 गुरू+आगच्छत: इत्यत्र सन्धिरस्ति ?
अ प्रकृतिभाव✔
ब यण
स पररूप
द गुण

प्रश्न-3 शुद्ध रुपं नास्ति ?
अ प्रौह:
ब प्रौढ़:
स प्रौढि:
द प्रेष:✔

प्रश्न-4 सूक्ति: इत्यस्य सन्धि विच्छेद: ?
अ सु+ओक्ति:
ब सु+उक्ति:✔
स सु+ऊक्ति
द सू+ऊक्ति:

प्रश्न-5 उपैति इत्यत्र केन सुत्रेण संधि अभवत ?
अ वृद्धिरेचि
ब अक्षादुहिन्यामुपसँख्यानम
स एत्येधत्यूठसु✔
द ऋते च तृतीया समासे

प्रश्न-6 इश्वराय+ओम् ?
अ ईश्वरोम्
ब ईश्वर ओम्
स ईश्वरायोम्✔
द ईश्वरायम्

प्रश्न-7 अधोलिखितेषु भिन्न पदम् स्यात ?
अ सन्नच्युत:
ब सन्नन्त:
स प्रत्यङङात्मा
द प्रत्यङशेते✔

प्रश्न-8 मोहन:+षष्ठ: इत्यत्र संधिरस्ति ?
अ अच सन्धि
ब प्रकृतिभाव
स विसर्ग✔
द स्वादि सन्धि

प्रश्न-9 इ इंद्र: इत्यत्र इ इत्यस्य तात्पर्य: ?
अ वितर्क:
ब विस्मय:✔
स सङ्केत:
द उल्लेख:

प्रश्न-10 मुनी अत्रागच्छत इत्यत्र मुनि पदे वचनमस्ति 
अ एकवचनम्
ब द्विवचनम्✔
स बहुवचनम्
द अ/ब उभयो

Specially thanks to Post and Quiz Creator ( With Regards )


भूपेंद्र गौतम


0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website