Sangya Prakaran Quiz 06 ( संज्ञा प्रकरण )

Sangya Prakaran Quiz 06 ( संज्ञा प्रकरण )


 

प्रश्न=1-पाणिनीयशिक्षानुसारं वर्णाः कति?
अ)42
ब)63/64☑
स)44
द)33

प्रश्न=2-लृकारस्य द्वादशभेदाः कस्माभावात्?
अ)ह्रस्वाभावात्
ब)दीर्घाभावात्☑
स)प्लुताभावात्
द)न अभावात्

प्रश्न=3-कौ सवर्णौ न स्तः?
अ)ऋ, लृ
ब)उ, ऊ
स)ओ,औ☑
द)सर्वे

प्रश्न=4-'ङीप्' इत्यत्र ङकारस्य इत्संज्ञा केन?
अ)चुटुना
ब)लशक्वतद्धितेन☑
स)हलन्त्येन
द)न भवति

प्रश्न=5-संयोगः कतिविधः?
अ)द्विविधः
ब)चतुर्विधः
स)त्रिविधः☑
द)पञ्चविधः

प्रश्न=6-पद नास्ति?
अ)लता
ब)गुरुः
स)रामैः
द)राम☑

प्रश्न=7-'हल्' प्रत्याहारे ग्रहणं भवति?
अ)ह तः ल् पर्यन्तम्
ब)ह तः ह पर्यन्तम् ☑
स)ह तः र् पर्यन्तम्
द)ह तः ल पर्यन्तम्

प्रश्न=8-'उण्' प्रत्याहारे णकारस्य ग्रहणं न भवति?
अ)पुर्वणकारेण☑
ब)परणकारेण
स)उभाभ्याम्
द)किमपि न

प्रश्न=9-'यादि-उदित्' कति?
अ)अष्टौ
ब)पञ्चविशंतिः
स)द्विचत्वारिंशत्
द)त्रयस्त्रिंशत्☑

प्रश्न=10-'आद्यं' कस्यार्थे रुढः?
अ)उपदेशार्थे
ब)आद्योच्चारणार्थे
स)मुनित्रयार्थे☑
द)सूत्रर्थे

प्रश्न=11-व्याकरणस्य कति गौणप्रयोजनानि?
अ)05
ब)13☑
स)15
द)14

प्रश्न=12-पाणिनीयशिक्षा सम्बद्धा?
अ)यजुर्वेदीय
ब)ऋग्वेदीय☑
स)सामवेदीय
द)अथर्ववेदीय

प्रश्न=13-कति सन्ध्यस्वराः?
अ)08☑
ब)09
स)11
द)05

प्रश्न=14-स्वराः संबंधिताः कति बाह्य यत्नाः?
अ)05
ब)03☑
स)06
द)11

प्रश्न=15-यमवर्णानां उच्चारण स्थानं किम्?
अ)कण्ठः
ब)दन्ताः
स)नासिका☑
द)शिरः

 

Specially thanks to Post and Quiz makers ( With Regards )

मुरारी यादव अलवर

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website