Sanskrit Natak Vidha Questions Mock Test

संस्कृत साहित्य नाटक विधा पर आधारित प्रश्नोत्तरी

Q.1 मृच्छकटिकस्य कस्य अंकस्य नाम आर्यकापहरण अस्ति ?

Q.2 उत्तररामचरिते कस्य अलंकारस्य प्रधानता अस्ति ?

Q.3 प्रारब्ध उत्तम जना:न त्यजति कुत्र लिखितास्ति?

Q.4 जानकीहरण कस्य रचनास्ति?

Q.5 वेणीसंहारे कति अंका: ?

Q.6 रंगमन्चस्य कति प्रकारा:भवति ?

Q.7 पंचतंत्रस्य कति वाचना समपुलभ्यते?

Q.8 भव्यम् रक्षति भवितव्यता कुत्र उदधृतोSस्ति ?

Q.9 मृच्छकटिकस्य कस्मिन अंके पुष्करण्य उद्यानस्य वर्णनं अस्ति ?

Q.10 मृच्छकटिके बौद्धभिक्षुकस्य किम नाम अस्ति ?

Q.11 मृच्छकटिके कति पात्रा:सन्ति ?

Q.12 अविमारकस्य मातु:नाम आसीत?

Q.13 अविमारकस्य मूलनाम आसीत् ?

Q.14 नर्मदानद्या:वर्णनं कुत्रास्ति?

Q.15 प्रतिमानटके प्रतिमागगृहस्य रक्षक: क: ?

16.  महावीर चरितं नाटके कति अंक:?

17. अमात्य नायक अस्मिन् नाटके अस्ति?

18. उपरूपक सन्ति?

19. अग्निमित्रं इति कथ्यते?

20. उदयनस्य सेवक: क:?

21. प्रारब्ध उत्तमजना: न त्यजति पंक्तिरस्ति?

22. नायकस्य कति भेदा: सन्ति?

23. रत्नावली कस्य रचना अस्ति?

24. मृच्छकटीकस्य सप्तमं अंकस्य नामस्ति ?

25. चारुदत्त नायक अस्ति?

26. च्यवन ऋषि आश्रम वर्णनं अस्ति?

27. मालिनी नदी वर्णन कस्मिन् नाटके अस्ति?

28. स्त्री स्वभावस्तु कातर: पंक्ति कस्मिन् नाटके अस्ति?

29. महावीर चरिते का रीती विशिष्यते?

30. उत्तर रामचरितस्य रितिरस्ती?
 


Specially thanks to Quiz Authors - भूपेंद्र गौतम

हमारे द्वारा आयोजित निःशुल्क टेस्ट में Daily भाग लेने के लिए 9015746713 पर व्हाट्सएप मैसेज करके हमारे ग्रुप से जुड़े- धन्यवाद

आपको Test कैसा लगा Comment के माध्यम से जरूर बताये


1 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website