Sanskrit Vyakaran Objective Questions : 1

Sanskrit Vyakaran Objective Questions : 1


प्रत्यय प्रकरण


Q.1 तृच् प्रत्यय:भवति ?
A. कृतरि अर्थे✔
B. भावार्थे
C. कर्मे
D. भाव कर्मयो:

Q.2 भविष्यत अर्थे प्रत्यय:स्यात ?
A. कत्वा
B. तुमुन्✔
C. क्त
D. टाप

Q.3 घुसंज्ञक: क: ?
A. ध द
B. दा ता
C. दा धा✔
D. क्त कत्वतु

Q.4 खैयम् इत्यत्र प्रकृति प्रत्ययस्त ?
A. खा+यत
B. खन्+यत
C. खन्+क्यप्✔
D. कोSपि न

Q.5 इत्य इत्यत्र प्रकृति प्रत्ययस्त ?
A. इण+यत
B. इण+क्यप्✔
C. ईङ्+यत
D. ईङ्+क्यप्

Q.6 वृद्धसंज्ञा विधायक सूत्र: ?
A. वृद्धिरादैच्
B. वृदाच्छ:
C. नित्यं वृद्धशरादिभ्य:
D. वृद्धिर्यस्याचामादेस्तद्वृद्धम्✔

Q.7 मयट प्रत्ययान्तेषु अशुद्ध रूपं ?
A. शरमयम्
B. मालामयम्
C. चर्ममयम्
D. कार्पासमयम्✔

Q. 8साधु-शब्दात ईयसुन् प्रत्यये स्त्रियाम् ?
A. साधुयान्
B. साधुयसी
C. साधीयसी✔
D. साध्वियशी

Q.9 पटुशब्दात ईयसुन् प्रत्यये रूपं ?
A. पटुयश:
B. पटुयान्
C. पटीयान्✔
D. पटियान्

Q.10 सीमा इत्यत्र प्रत्यय: ?
A. डाप्✔
B. टाप्
C. चाप्
D. सर्वे

प्रश्न -11 ज्या-धातो: क्यवतु प्रत्यये रूपम्-
(A) ज्यावान्
(B) जीनवान्✔
(C) ज्यातवान्
(D) जीतवान्

प्रश्न -12 पच्-धातो: क्यवतु प्रत्यये रूपम्-
(A) पचितवान्
(B) पक्तवान्
(C) पक्वान्
(D) पक्ववान्✔

प्रश्न -13 लिह्-धातो: तुमुनि रूपम्-
(A) लिहितुम्
(B) लेहितुम्
(C) लेढूम्
(D) लेढुम्✔

प्रश्न -14 वह्-धातो: तुमुनि रूपम्-
(A) वहितुम्
(B) ऊढुम्
(C) वक्षुम्
(D) वोढुम्✔

प्रश्न -15 गै-धातो: क्त्वाप्रत्यये रूपम्-
(A) गैत्वा
(B) गात्वा
(C) गीत्वा✔
(D) न किमपि

0 Comments

Leave a Reply Cancel

Add Comment *

Name*

Email*

Website