Samanya Gyan Logo
Sanskrit Quiz

संस्कृत धातु रूप प्रकरण Quiz

Comprehensive study materials and practice resources for संस्कृत धातु रूप प्रकरण Quiz

संस्कृत धातु रूप प्रकरण Quiz

प्रश्न 1- चुर धातु लोट् लकार मध्यम् पुरूष द्विवचन रूपं अस्ति ?


(1) चोरयताम्


(2) चोरयत्


(3) चोरयतम्✔


(4) चोरय


 


प्रश्न 2- भू धातोः लोट् लकारे उत्तम पुरुष बहुवचन रूप किम् ?


(1) भवानि


(2) भवामः


(3) भवावः


(4) भवाम ✔


 


प्रश्न 3- हस् धातोः लड़् लकारे प्रथम पुरुष बहुवचन किम्


(1) अहसत्


(2) अहसन्ति


(3) अहसः


(4) अहसन्✔


 


प्रश्न 4- त्यज् धातु विधिलिड़् लकारे प्रथम पुरुष एकवचन किम्


(1) त्यजेयु


(2) त्यजेत् ✔


(3) त्यजतु


(4) त्यजति


 


प्रश्न 5- लिख् धातु लृट् लकारे मध्यमपुरुषैकवचनम् किम्


(1) लिखत


(2) लिखिष्यति


(3) लेखष्यसि


(4) लेखिष्यसि✔


 


प्रश्न 6- हन् धातु लोट् लकारे मध्यमपुरुषैकवचनम् किम् भवति?


(1) हनसि


(2) हत


(3) जहि✔


(4) हतः


 


प्रश्न 7- जन् धातु लड़् लकारे मध्यमपुरुषैकवचनम् किम् अस्ति?


(1) जाये


(2) जायै


(3) अजाये


(4) अजायेः✔


 


प्रश्न 8- दा धातु लट् लकारे प्रथमपुरुष बहुवचनम् किम्


(1) ददति✔


(2) ददन्ति


(3) ददान्ति


(4) ददाति


 


प्रश्न 9- कृ धातु लोट् लकारे उत्तमपुरुष द्विवचनम् किम्


(1) कुरु


(2) कुरुताम्


(3) करवाम


(4) करवाव✔


 


प्रश्न 10- प्रछ् धातु लृट् लकारे मध्यमपुरुष एकवचनम् किम्


(1) प्रक्ष्यति


(2) प्रक्ष्यसि✔


(3) प्रच्छष्यसि


(4) प्रच्छति


प्रश्न 11- इष् धातु लृट् लकारे मध्यमपुरुष बहुवचनम् किम् भवति?


(1) इषिष्याथः


(2) एषिष्यथ✔


(3) इषिष्यथ


(4) एषिष्यथः


 


प्रश्न 12- नृत् धातु लड़् लकारे मध्यमपुरुष बहुवचनम् किम् भवति?


(1) अनृत्यत्


(2) अनृत्यात


(3) अनृत्यत✔


(4) अनृत्यतः


 


प्रश्न 13- हन्याः इत्यस्मिन् लकारम् च वचनम् च पुरूषम् च भवति?


(1) विधिलिड़् मध्यम पुरूष एकवचन ✔


(2) लोट् लकार मध्यम पुरूष बहुवचन


(3) लट् लकार उत्तम पुरुष एकवचन


(4) लड़् लकार प्रथम पुरुष द्विवचनम्


 


प्रश्न 14- शक्नुयाम् इत्यस्मिन् लकारम् च वचनम् च पुरूषम् च भवति?


(1) लृट् लकारे मध्यमपुरुष


(2) विधिलिड़् लकारे उत्तमपुरुष ✔


(3) लोट् लकार मध्यम पुरूष


(4) लट् लकार मध्यम पुरूष


 


प्रश्न 15- जय


इत्यस्मिन् लकारम् च वचनम् च पुरूषम् च भवति?


(1) विधिलिड़् मध्यम पुरूष बहुवचन


(2) लोट् लकार मध्यम पुरूष एकवचन ✔


(3) लोट् लकार अन्य पुरुष एकवचन


(4) लृट् लकारे उत्तम पुरुष द्विवचनम्


 


प्रश्न 16- अशक्नवम्


इत्यस्मिन् लकारम् च वचनम् च पुरूषम् च भवति?


(1) लोट् लकार मध्यम पुरूष द्विवचन


(2) लड़् लकार उत्तम पुरूष बहुवचन


(3) लड़् लकार मध्यम पुरूष द्विवचन


(4) लड़् लकार उत्तम पुरुष एकवचन ✔


 


प्रश्न 17- दृश् धातु लट् लकारे उत्तमपुरुष द्विवचनम् किम् भवति?


(1) द्रक्ष्यावः


(2) दृश्यावः


(3) पश्याव


(4) पश्यावः✔


 


प्रश्न 18- इष् धातु लड़् लकारे मध्यमपुरुषैकवचनम् किम् भवति?


(1) ऐच्छः✔


(2) इच्छः


(3) ऐच्छ


(4) इच्छ


 


प्रश्न 19- हन् धातु लट् लकारे प्रथमपुरुषैकवचनम् किम् भवति?


(1) हति


(2) हन्ति✔


(3) घ्नति


(4) घ्नन्ति


 


प्रश्न 20- लभ् धातु लृट् लकारे उतपुरुष द्विवचनम् किम् भवति?


(1) लभिष्यावः


(2) लप्स्यावहे✔


(3) लप्स्यावहै


(4) लभिस्यावहे

Leave a Reply